SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ૫૩૪ વ્યાખ્યાન સાહિત્યસંગ્રહ–ભાગ ૨ જે. श्लोकोनुं आदिपदः भाग. पृष्ठ. श्लोकोनुं आदिपद. भाग. पृष्ठ, ऋणमन्यदपि प्रायो १ ४६० एहि गच्छ पतोत्तिष्ठ २ ३८७ ऋतूनामिन्द्रियार्थाना | ऐरावणेनैव सुरेन्द्र १ १४५ एअं जम्मस्स फलं १ ३५ | ओ एक ब्रह्मास्त्रमादाय १ ९१ ओकारं बिन्दसंयुक्तं २ एकं हि चक्षुरमलं सहजो १ २०५ २ एकः खलोऽपि यदि नाम २ १९४ एकतश्चतुरो वेदान् २ २४४ | कण्टकेनापि विद्धस्य एकरात्रं स्थितिमे १ ५९ | कण्टको दारुखण्डं च एकान्तभासो यः कापि १ ४३८ / कण्ठे गद्गदता खेदो २ ४०१ एकान्ते तु न लीयन्ते १ ४३८ | कथमुत्पद्यते धर्मः १ ४१९ एकापि कला सुकला २ १५७ | कदा किल भविष्यन्ति १ ४६७ एके तुम्बा व्रतिकरगताः १ २११ कदाचित्रातङ्क: कुपित १ १८ एकोऽहं नास्ति मे कश्चि २ १४ कन्याखण्डमिदं प्रय २ ४०६ एको हि दोषो गुणस २ ४०२ कपिलानां सहस्रं तु २ २६१ एगो सुगुरु एगोवि २ २२१ कपिलानां सहस्राणि २ ९५ एणः क्रीडति मूकरश्च १ ३९६ कमालनि मलिनीकरोषि १ १९२ एतद्रहस्यं परम २१७४ करे श्लाध्यस्त्यागः शिरसि१ १४९ एतैस्तीर्थमहापुण्यं २ २६० करोति दोषं न तमत्र २ १८४ एभिर्गुणौघैः परिवर्जिता १ २१९ करोति विरतिं धन्यो २ २३९ एवं करोमीति कृतप्रति २ २७८ | कर्णामृतं सुक्तिरसं १ ३९१ एवं चरित्रस्य चरि २ ४८ | कर्णे चामरचारुकम्बु १ २०७ एवं नाशक्षणे सर्व १ २९ कर्तव्यं जिनवन्दनं १ ४७५ एवमेव नहि जीव्यते १ ३९० कर्तव्यादेवपूजा १ ४७६ एवं शमरसोल्लास १ ३१ कर्तुस्तथा कारधितुः १ १०८ एषा यदादिमाजनस्य १. ३ काणि गाढत्वगतानि २ ४९१ एसो मङ्गल निलओ १ ३१ | कर्माणि समिधः क्रोधा २ १३२
SR No.006062
Book TitleVyakhyan Sahitya Sangraha Part 02
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevji Damji Sheth
Publication Year1916
Total Pages646
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy