________________
485
१७. महेन्द्रसूरिचरितम् ।
१४१
इत्युक्त्वा जग्मतुस्तौ च निजं स्थानं महामुनी । सुनातो 'मुक्तिपूर्वं च सुधीः प्रायादुपाश्रये ॥ ९६ ॥ अथ श्रीशोभनो विज्ञोऽभ्युत्तस्थौ गुरुबान्धवम् । आलिलिङ्गे च तेनासौ सोदरस्नेहमोहतः ॥ ९७ ॥ तेन चार्द्धासने दत्तेऽग्रजे नोपाविशत् तदा । ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः ॥ ९८ ॥ जिनेन्द्रदर्शनं धर्ममूलं भोजनृपाज्ञया । यन्निर्वास्य मयोपार्जि नान्तस्तस्य महांहसः ॥ ९९ ॥ सर्वदेवः पिता त्वं चानुज एतौ महामती । यावेनं सुगुरुं धर्ममाद्रियेथां भवच्छिदे ॥ १०० ॥ वयमत्र पुनर्धर्माभासे धर्मतया श्रिते । स्थिता गतिं न जानीमः कामपि प्रेत्य संश्रयाम् ॥ १०१ ॥ तदाख्याहि मदाम्नायोदधिरत्नानुज स्फुटम् । धर्मं शर्मकरं कर्मममच्छेदविधायिनम् ॥ १०२ ॥ अथ श्रीशोभनो विद्वान् बन्धौ' स्नेहभरं वहन् । उवाच त्वं कुलाधार ! शृणु धर्म कृपैव यत् ॥ १०३ ॥ देव-धर्म-गुरूणां च तत्त्वान्यवहितः शृणु । देवो जिनो महामोहस्मरमुख्यारि जित्वरः ॥ १०४ ॥ स्वयं मुक्तः परान्मोचयितुं सामर्थ्यभूर्भृशम् । प्रदाता परमानन्दपदस्य भगवान् ध्रुवम् ॥ १०५ ॥ शापानुग्रहकर्तारो मग्ना विषयकर्दमे । स्त्रीशस्त्राक्षस्त्रगाधारास्ते देवाः स्युर्नृपा इव ॥ १०६ ॥ गुरुः शमदमश्रद्धासंयमश्रेयसां निधिः । कर्मनिर्जरणासक्तः सदा संचरिसंवरः ॥ १०७ ॥ परिग्रहमहारम्भो जीवहिंसाकृतोद्यमः । सर्वाभिलाषसम्पन्नो ब्रह्महीनः कथं गुरुः ॥ १०८ ॥ सत्यास्तेयदयाशौचक्षमाब्रह्म तपः क्रियाः । मृदुत्वार्जवसन्तोषा धर्मोऽयं जिनभाषितः ॥ अवद्यवस्तुदानेन भवेच्च पशुहिंसया । अधर्मो धर्मवत्ख्यातो नाईः कृत्रिमवस्तुवत् ॥ समुवाच ततः श्रीमान् धनपालः श्रियां निधिः । प्रतिपन्नो मया जैनो धर्मः सद्गतिहेतवे ।। १११ ॥ ततः श्रीमन्महावीरचैत्यं गत्वा ननाम च । वीतरागनमस्कारं श्लोकयुग्मेन सोऽब्रवीत् ॥ ११२ ॥
१०९ ॥
११० ॥
1
तथा हि
बलं 'जगद्द्ध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि । इतीव सञ्चिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ ॥ ११३ ॥ कतिपय पुरखामी कायव्ययैरपि दुर्महो,
मितवितरिता मोहेनासौ पुरानुसृतो मया । त्रिभुवनविभुर्बुद्ध्याऽऽराध्योऽधुना 'खपदमदः, प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ ११४ ॥
अन्यदा पूर्णिमासन्ध्यासमये नृपमत्रवीत् । जैनदर्शनसंचारहेतवे देशमध्यतः ॥ ११५ ॥ राजंस्तव यशोज्योत्स्नाधवलाम्बरविस्तरः । प्रकटस्तमसो हन्ता भूयादर्थप्रकाशकः ॥ ११६ ॥ राजाऽवदन्मया ज्ञातोऽभिसन्धिर्मंत्रि (र्मिंत्र ! ) ते " ततः । श्वेताम्बसवरन्त्वत्र देशे को दर्शनं द्विषन् ॥११७॥ ततो” धारापुरीसङ्घः संगत्याज्ञापयत् प्रभोः । श्रीमन्महेन्द्रसुरेतत् तत्रायान्मंक्षु सोऽप्यथ ॥ ११८ ॥ क्रमेण धनपालश्च धर्मतत्त्वविचक्षणः । दृढसम्यक्त्व निष्ठाभिर्ध्वस्त मिथ्यामतिर्बभौ ॥ ११९ ॥ ६४. राज्ञा सह महाकालभवने सोऽन्यदा ययौ । तन्मण्डपगवाक्षे चोपाविशन्न शिवाप्रतः ॥ राज्ञाहूतः स च द्वाराप्रतः स्थित्वा झटित्यपि । व्याहृत्य त्रिस्ततो भूपः पप्रच्छैनं सविस्मयः ॥ सखे ! किमिदमित्यत्र पृष्ठे स प्राह संगभृत् । देवोऽस्ति शक्तिसम्बद्धो व्रीडया न विलोक्यते ॥
5
10
1 N भक्ति 1 2 N बन्धोः । 3 N देवताः । 4 N सदा चरितसंवरः । 5 N वस्त्रवत् । 6 N जैनधर्मो 7 N जगद्धिंसन° । 8 N क्रमं । 9 N सुपद 10 D मंत्र ते । 11 A यतो; D धाता ।
15
20
25
१२० ॥ 30 १२१ ॥ १२२ ॥