________________
426
15
प्रभावकचरिते
ताश्चेमाःपठितं लिखितं सम्यगणितं गीत-नर्त्तने । वाद्यं व्याकरणं छन्दो ज्योतिषं शिक्षयों सह ॥ ६२ ॥ निरुक्तं च तथा कात्यायनं च सनिघंटुकम् । पत्रच्छेद्यं नखेच्छेद्यं सह रत्नपरीक्षयाँ ॥ ६३ ॥ आयुधाभ्यासँयोगश्च गजारोहणमेव च । तुरंगारोहणं शिक्षा तयोः प्रत्येकमद्भुता ॥ ६४ ॥ मवेवादो रसवादः खन्यवादस्तथैव च । रसायनं च विज्ञानादो मतिविबोधकः ।। ६५ ॥ तर्कदिश्च सिन्तिो विपनिङ्ग्रह-गारुडे । शौकुने वैयेकं चैवाचार्यविद्या तथागमः ॥ ६६ ॥ प्रासादलक्षणं चैवं सामुद्रिकमथ स्मृतिः । (राणं इतिहाँसश्च तथा वेदविधिर्वरः ॥ ६७ ।। विद्यानुवाद-दर्शनसंस्कारौ खेचरी कलौं । अमरीकरणं चेन्द्रजीलं पातालसिद्धिर्भृत् ।। ६८ ।। धूर्तानां शवलं गंधैंयुक्तिः वृक्षचिकित्सयो । कृत्रिममणिर्माणि सर्ववस्तुकृतिस्तथा ॥ ६९ ।। वंशेकर्म पुष्पकर्म चित्रकर्म कलाद्भुतम् । कॉष्ठे-पार्षांणयोः कर्म लेपैकर्म तथापि च ।। ७० ॥ चर्मकर्म यंत्रकर्म तथा रसवतीविधिः । काव्यालंकार-हसिते संस्कृत-प्रतेि तथा ॥ ७१ ॥ पैशाचिकं अपभ्रंशः कैंपटं देशभाषयो । धातुकर्म प्रयोगाणामुपायोः केवलीविधिः ॥ ७२ ॥ एवंविधकलानां च द्वासप्ततिमधीतवान् । अनन्यसदृशः कोविदानां पर्षदि सोऽभवत् ।। ७३ ॥ . तथा चाभ्यस्यतस्तस्य प्रज्ञादर्पणबिम्बितः । ययौ लक्षणतर्कादिशास्त्रत्रातः स्ववश्यताम् ॥ ७४ ॥ सब्रह्मचारितासख्याद् राजपुत्रः प्रपन्नवान् । बप्पभट्टे ! प्रदास्यामि प्राप्तं राज्यं तव ध्रुवम् ।। ७५ ॥ कालेन केनचित् तस्यातंकिना जनकेन च । प्रधानाः प्रेषिताः पट्टाभिषेककृतिहेतवः (°वे?) ॥ ७६ ।। कृच्छादापृच्छय तं प्राप्तपुरं राज्येऽभ्यषिच्यत' । पित्रा स स्वर्गतेरस्य कृतवानौर्ध्वदेहिकम् ॥ ७७ ॥
लक्षद्वितयमश्वानां चतुर्दशशतानि च । रथानां हस्तिनां पत्तिकोटी राज्यमसाधयत् ॥ ७८ ॥ ६३. स्वकीयसुहृदः प्रैषीदाबानाय नरानथ । आमनामा नृपः श्रीमानतिमानवविक्रमः ॥ ७९ ॥
तेषां चात्यादरात् संघानुमत्या गुरवस्ततः । प्राहिण्वन् बप्पभहिं तं गीतार्थैः परिवारितम् ।। ८०॥ तीर्थप्रभावनोन्नत्यै शनैः संयमयात्रया । जगामाध्यामधामश्रि पुरमाममहीशितुः ।। ८१ ॥ तदागमलसद्वर्णाकर्णनादर्णवो यथा । द्विजराजसमुद्योतादुद्वेलः स तदाऽभवत् ॥ ८२ ॥ भूपः समग्रसामग्र्या संमुखीनस्ततोऽगमत् । कुञ्जरारोहणे 'विद्वत्कुञ्जरस्यार्थनां व्यधात् ॥ ८३ ॥ बप्पभहिरुवाचाथ भूपं शमवतां पतिः । सर्वसङ्गमुचां नोऽत्र प्रतिज्ञा हीयतेतमाम् ।। ८४ ।। राजोचे वः पुरा पूर्व यन्मया प्रतिशुश्रुवे । राज्यमाप्तं प्रदास्यामि तल्लक्ष्म वरवारणः ॥ ८५॥ काममेवामुमाधत्त' चेद् यूयं तन्मम प्रभो!। 'उक्तदोषार्तिदानेनासुखं कर्तुं न साम्प्रतम् ॥ ८६॥ इत्यारोप्य बलात् पट्टकुञ्जरे धरणीधरः । जितक्रोधाद्यभिज्ञानधृतच्छत्रचतुष्टयम् ।। ८७॥ . विश्वस्य दर्शयन्तं सच्चामरैर्वी जितं प्रभुम् । प्रावेशयत् शमिश्रेणीश्वरमत्युत्सवात् पुरम् ।। ८८ ॥-युग्मम् । राज्यचिह्नमिदं धुर्यमिति सिंहासनासनम् । सौधान्तरमनुत्वाहं भूपं मुनिरथावदत् ॥ ८९ ॥ जाते सूरिपदेऽस्माकं कल्प्यं सिंहासनासनम् । इति तस्य वचः श्रुत्वा खिन्नोऽन्यासन्यवीविशत् ।। ९० ॥ दिनानि कतिचित्तत्रावस्थाप्य गुरुसन्निधौ । प्राजीयत् प्रधानौधैः' समं मुनिपति नृपः ॥ ९१ ॥ मोढेरकस्थित श्रीमसिद्धसेनमुनीश्वरम् । प्रणम्य प्रवाणीभिरथ व्यज्ञपयन्नमी ।। ९२ ॥
20
25
1 N ऽभिषिच्यताम् ; A ऽभिषिच्यत। 2 N विद्वान् । 3 A काममेवाममा। 4 N उक्तवेशार्ति। 5 B N वीजितुं । 6A °सनासनी।7N प्रधानाद्यैः । 8 N स्थिति।