________________
375
५. पादलिप्तसूरिचरितम् ।
विनयानम्रमौलिश्च मेदिनीं प्रतिलेखयन् । पुर आगाद् गुरोर्जानू भुव्यास्ये न्यस्य पोतिकाम् ॥ ८२ ॥ प्रभो! ऽनुशास्तिमिच्छामीत्युक्ते तेनावदत् प्रभुः । 'गङ्गा कुतोमुखी वत्स ! वहत्या'ख्याहि निर्णयम् ।। ८३ ॥ तदा चावश्यकी पूर्व निर्गच्छन्नाश्रयाद् बहिः । विन्यस्य कम्बलं स्कन्धे कृत्वा दण्डं करे निरैत् ॥ ८४ ॥ प्रभानुचिततां जानन बालवृद्धयुवस्त्रियाम् । अपृच्छन् मध्यवयसं प्रवीणं पुरुषं ततः ।। ८५ ॥ 'गङ्गा कुतोमुखी ?' 'पूर्वामुखी'ति प्रापितोत्तरः । तेनेति त्रि:कृते प्रश्ने सर्वत्रासीत् समोत्तरः ॥ ८६॥ 5 तथापि निश्चिकीर्षुः स खर्धनीजलसन्निधौ । प्रत्युपेक्ष्य ततो दण्डं करस्थितं तदनकः ॥ ८७ ॥ जलान्तरेऽमुचत् तं च श्रोतसाऽतिरयात् ततः । प्राग्वाहिते करे दण्डसहिते प्रत्ययं ययौ ।।८८॥-युग्मम् । आगत्याश्रयमर्यापथिकीपूर्वकं ततः । आलोचयद् यथावृत्तं प्रवृत्तश्च स्वकर्मणि ॥ ८९॥ ___ उक्तं च 'श्रीजिनभद्रगणिक्षमाश्रमणभाष्यकारेण- . निवपुच्छिएण भणिओं गुरुणा गंगा 'कुओंमुही वहइ ।
10 संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ ९॥ प्राग्वच्चारैर्यथाख्याते सत्य एव निवेदिते । प्रतीतः प्राह भूपालस्त्वद्वत्तं हि कथातिगम् ॥ ९१ ॥ इति प्रभु कृतैश्वित्रैः सर्वलोकोपकारकैः । नृपो बिभ्रञ्चमत्कारं कालं यान्तं न बुध्यते ॥ ९२ ॥
अन्यदा मथुरायां स सूरिर्गत्वा महायशाः । श्रीसुपार्श्वजिनस्तूपेऽनमत् श्रीपार्श्वमञ्जसा ॥ ९३ ।। ६५. ततोऽसौ लाटदेशान्तश्चोङ्काराख्यपुरे प्रभुः । आगतः स्वागतान्यस्य तत्राधाद् भीमभूपतिः ॥ ९४॥ 15
शरीरस्थस्य बाल्यस्य' माहात्म्यं वितरन्निव । स 'क्रीडत्यन्यदा डिम्भर्विजने विश्ववत्सलः ॥ ९५॥ भरेण रमते यावत् श्रावकास्तावदाययुः । देशान्तरात् तदाकुण्ठोत्कण्ठास्तद्वन्दनोत्सुकाः ॥ ९६ ॥ कलौ' युगप्रधानस्य पादलिप्तप्रभोः कुतः । उपाश्रयोऽस्ति शिष्यामं पप्रच्छुश्च तमेव ते ॥ ९७ ।। तत्रोत्पन्नमतिः सूरिर्दूरभ्रमणहेतुभिः । प्रकटैस्तदभिज्ञानस्वेषामकथयत् तदा ॥ ९८ ॥ स्वयं पटीं च प्रावृत्य संवृत्याकारमात्मनः । आचार्यासन्युपाविक्ष(श)द् दक्षः स क्षिप्रमुन्नते ॥ ९९ ॥ 20 श्राद्धाश्च तावदाजग्मुः प्रणेमुरतिभक्तितः। क्रीडन् दृष्टः स एवायं तैरुपालक्षि दाक्ष्यतः ॥ १० ॥ विद्या-श्रुत-वयोवृद्धसदृशीं धर्मदेशनाम् । विधाय तत्पुरोऽवादीत् तद्विकल्पापलापकृत् ॥ १०१॥ अवकाशः शिशुत्वस्य दातव्यश्चिरसंगतेः" । इति सत्यवचोभङ्गया जहषुस्ते शिशुप्रभोः॥ १०२ ॥ गते विहर्तुमन्येद्युः प्रौढसाधुकदम्बके । विजने स ययौ रथ्यां गच्छत्सु शकटेषु च ॥ १०३ ॥ कुर्वन् मर्कट कीक्रीडां पृष्टः पूर्ववदाश्रयम् । परप्रवादिभिर्दूरदेशेनैषामुदाहरत् ॥ १०४॥ चिरेणायान्ति यावत् ते सम्पन्नातिभ्रमश्रमाः । गुरुः सिंहासने तावत् सुष्वापासौ पटीवृतः॥ १०५ ॥ ताम्रचूड"स्वरश्चके तैः प्रातःक्षणशंसकः । ओतुस्वरं" ततोऽधासीत् सूरिस्तत्परिपन्थिनम्" ॥ १०६॥ तेषां द्वारमपावृत्य तस्थौ सिंहासने प्रभुः । तस्य ते विस्मयस्मेरा ददृशुर्मूर्तिमद्धताम् ।। १०७ ॥ तकॉक्तिभिर्जितास्ते च प्रश्रमेकं च गाथया । एतजिगीषवः सन्तो विदधुदुर्घटं तदा ॥ १०८ ॥
तथा हिपालित्तय ! कहसु फुडं सयलं महिमंडलं भमंतेण । दिट्ठो सुओ व कत्थ वि चंदणरससीयलो अग्गी ॥१०९॥
25.
1 A नाश्रमादहिः। 2 A स्त्रियम् । 3 AC स्थिततदप्रक: B स्थितमवप्रकः। 4 A श्रीभद्र। 5A B कओं। 6 BN प्रभुक्तस्तै । 7A बालस्य । 8 B क्रीडयत्य। 9 N कालो। 10 N आचार्याः संत्युपाविज्ञदृक्षः। 11 N संगतैः । 12 N ताम्रचूडः । 13 N उत; B ओत,Cउतु: 14 N पन्थिनाम् ।