________________
૨૧૬ भैषीः-अभैषीः अघतन भू. २ ५. मे. 4. भी गए 3; मा આવવાથી જ ને લેપ થયો અને આજ્ઞાર્થને અર્થ પ્રાપ્ત થયો; मेटने मा भैषी:-तुं मीश नलि. मयि जीवति (सति समी) हुं
धुं त्या सुधा. तव लोम्णः (५. तY.) ता२॥ वाण ५९. विप्रियम्-भूरः कर्तुं ईश्वरः-४२वाने शावान . (ईश+वरश्वर) તારે કઈ વાળ પણ વાંકે કરી શકે એમ નથી–એ ગૂજરાતી શબ્દસમૂહને સંસ્કૃત પર્યાય.
३०. 24-१५ : पृष्ठोत्तंसिततूणीरः अधिज्यीकृतशरासन: निःशङ्कः प्रणाम मित्रः तं पुरोहितं अग्रे चक्रे ।
पृष्ठे उत्तंलितं तूणीरम् येन सः (म. श्री.) पी8 3५२ नये मानु माय भूश्यु छ तेवो. उत्तसित-उत्तंस भुट, जानना मेरी4-3५२२ नामधातु उत्तंसतिर्नु भ. भू.. अधिज्यीकृतशरासन:-अधिकता ज्या येन सः (प्रा. म. श्री.) अधिज्य: B५२था च्वि ३५, अधिज्यीकरोतिर्नु भशि. भू.. अधिज्यीकृत। अधिज्यीकृतं शरासनं यस्य सः (म. पी.) ना 8२ ५४७ यढावी छ मेवा धनुष (शरासन) पाणी. निःशङ्कः-निर्गता शङ्का यस्य सः (म. प्रा.) नरेनी Astrती २डी छे तेवेअग्रे चक्रेभागण यो; चके-क 1. ८, मात्मने. पक्ष भू. ३ पु. मे. प. यो.
३१. अ-३५ : पुरोहितः तेन सह समीहितं स्थानं ययौ। च निराशङ्कः (स.) तत्र वैषयिकं सुखं अन्वभूत् ।
समीहितं स्थानम्-पोताना ४२छेया स्थान; सम् + ईह . १, आत्मने.नु भ. भू. . समीहित-:-छ. निराशङ्क:-निर्गता आशङ्का यस्य सः (म. श्री.) निराशङ्कः। वैषयिकम् सुखम्विषयोना (वैषयिक) सुमने. अन्धभत्-अनु+भूतुं अचान भ. ३ ५. स. १. अनुमन्यु.
३२. 24-4य : अत्र च उपनयः। सोमदत्तस्य सनिमः