SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ मर्ग ८ श्लो० १३६ - १३८] हीरसौभाग्यम् ५७३ मन्त्रोऽतिप्रभावयुक्त वर्ण पाठमयः आराध्यते साध्यते इव । किं कर्तुकामैः खज्जनैः । श्रियाः स्वशोभया वैभवेन सुधाभुजो देवस्य परमाणुवदतिसूक्ष्मत्वान्मध्यमुदरं यस्याः सा परमाणुमध्या । तस्याश्चक्षुषो लोचनस्य विभूषां लक्ष्मीं विलासमनुकर्तुं स्वेन सदृशीं विधातु कामोऽभिलाषो येषां तैः ॥ લાકા પરમાણુની જેમ અતિ સૂક્ષ્મ અને સુશેભિત મધ્યભાગવાળાં શાસનદેવીનાં ચક્ષુની સમાનતા પ્રાપ્ત કરવાની ઇચ્છાવાળાં ખંજરીય પક્ષીવડે કાઈ આપ્ત પુરુષે આપેલા મંત્રની વર્ષાકાલરૂપી ગુપ્ત સ્થાનમાં આરાધના કરાતી ન હોય ૫ ૧૩૬ ॥ चन्द्राच्च कोरोऽमृतपानदम्भा - द्यानस्थितो गन्धवहात्कुरङ्गः । पितामहात्पङ्कजमासनस्थं, यदक्षिलक्ष्मीमिव मार्गयन्ति ॥ १३७ ॥ चकोरजातिवाचित्वादेकवचनम् । ज्योत्स्नाप्रियप्रकरः चन्द्रात्सुधाकरादमृतपानस्य दम्भात्कैतवात् यस्याः शासनदेवतायाः अक्ष्णोर्ड शोर्लक्ष्मीं सुषमां मार्गयतीव । उत्प्रेक्ष्यतेयाचतीव, यथा याने वाहने स्थितः सन् कुरङ्गो मृगो गन्धवहात्पवनात्सकाशात् । 'मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः' इति हैम्याम् । पृषत्कुरङ्गगजातिविशेषः । तथा 'कर्तु शशाङ्काभिमुख न भैम्या मृग हगम्भोरुहनिर्जित यत् । अस्या विवाहाय विदर्भास्तद्वाहनस्तेन न गन्धवाहः ॥' इति नैषधे । पवनात्सकाशात् । उत्प्रेक्ष्यतेदक्षिलक्ष्मी मार्गयतीव । आसने विष्टरे तिष्ठतीत्यासनस्थ ब्रह्मणः सरोरुहासनत्वात् । 'भवान्तकृज्जगत्कर्तृ सरोरुहासनाः' इति हेम्याम् । पङ्कजं कमलं पितामहाज्जनकजनकाद्विधातुः सकाशादेवीविलोचनविभ्रमं याचतीव ॥ લેાકા ચકાર પક્ષી, અમૃતપાનના બહાને ચંદ્ર પાસે ચંદ્રરૂપીયાનમાં રહેલા કુરંગ, (હરિ) જગતના પ્રાણભૂત પવન પાસે તેમજ કમલ, પંકજરૂપી આસન ઉપર રહેલા બ્રહ્મા પાસે, શાસનદેવીના ચક્ષુની શાભાની યાચના કરતા રહ્યા ન હોય ! તેમ જણાય છે. ।। ૧૩૭ || स्मित' दिने निश्यपि नित्यरङ्गद - भृङ्गाङ्कितं स्याद्यदि पुण्डरीकम् । प्रस्पन्दमानान्तरतारिकां त—ततोऽनुकुर्याद् दृशमेतदीयाम् ॥ १३८ ॥ यदि कदाचिद्देवतानुभावात् दिने वासरे निश्यपि रात्रावपि स्मितं विकाश प्राप्त तथा नित्यं रात्रौ दिवा वाऽविरहित रहगन्तौ मकरन्दं पातुमितस्ततो भ्रमणतश्चपलायमानौ भृङ्गौ द्विरेफौ ताभ्यामङ्कित कलितमेवंविधं पुण्डरीकं श्वेतकमल स्यात्ततस्तर्हि यथाकथंचित्तत्पुंडरीकं प्रस्पन्दमाना प्रचलन्ती अन्तरे मध्ये तारिका कनीनिका
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy