SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५३८ हीरसौभाग्यम् [सर्ग ८ श्लो० ६५-६७ यस्या अमायाः स्तनौ पयोधरौ संस्फुरतः विलसतः । उत्प्रेक्ष्यते-चित्ते अर्थाहवीहृदये निवसनशीलस्य मीनो मत्स्योऽङ्कश्चिह्न यस्य स मकरध्वजः स्मरः। 'निषधवसुधामाजाङ्कस्य प्रियाङ्कमुपेयुषः' इति नैषधे । स एव मही भूमिरेव धन यस्य एतावता राजा तस्य मदननृपस्य विलासवत्यो रतिप्रीतिनाम्न्योनितम्बिन्योः शातकुम्मेन सुवर्णेन संहन्धौ निर्मितौ घटितौ वा । हिरण्मयावित्यर्थः । लीलालययोः क्रीडामन्दिरयोस्तुगावत्युनतौ शृगौ शिखरे इव । 'नखयुगमधिकागः संयुगः पद्मरागो भगयुगमघट गोद्योगशक्षा निदाघः' इति लिङ्गानुशासने पुनपुंसकलिङ्गे ॥ પ્લેકાર્થ દેવીના બે સ્તન શોભે છે, તે જાણે દેવીના ચિત્તમાં નિવાસ કરી રહેલા કામદેવરૂપ રાજાની રતિ અને પ્રીતિ નામની બે ભાઓનાં ક્રીડાગૃહના બે ઊંચા શિખરે ન હોય! પ . तन्निवृतेः स्थानमुरोजयुग्म, जागर्ति गीर्वाणमृगीदृशोऽस्याः । प्रोद्यन्महानन्दरसा यदस्मिन्, मुक्ता दृशो नोपनमन्ति भूयः ॥ ६६ ॥ तत्तस्मात्कारणादस्या गीर्वाणमृगीदृशः शासनदेवतायाः उरोजयुग्म वक्षोजन्मद्वन्द्व स्तनद्वयं निवृ तेक्षिस्य सुखस्य च स्थान पदं जागति विद्यते । 'सत्तायामस्त्यास्ते जागतिं च विद्यते' इति क्रियाकलापे सत्तार्थाः क्रियाः । प्रकटीभवति वा । यद्यस्मात्का. रणात् अस्मिन् देव्याः उरोजयुग्म पयोधरद्वन्द्ध मुक्ता मोक्ष प्राप्ताः संसारकारागारादिति । सकलकर्मक्षयान्मुक्तात्मतां गताः । कामुकै रागातिशयान्मुक्ताः प्रेषिता निःक्षिप्ता वा । संजायमानोत्कृष्टानन्दस्तस्य तत्र वा यो रसः आस्वादो रागो वा यासां तादृश्यः सत्यः भूयः पश्चान्न उपनमन्त्यागच्छन्ति । तत्रैव स्थितास्तिष्ठन्ति । मुक्तात्मानः कामुकदृष्टयश्च सर्वथापि पश्चान्नायान्त्येवेत्यर्थः ॥ કલેકાર્થ શાસનદેવીના બે સ્તન મોક્ષસ્થાનની ઉપમા ધારણ કરે છે. જેમ મુક્ત આત્માઓ અનંત આનંદમય એવા મોક્ષસ્થાનમાં ગયેલા ફરી પાછા આવતા નથી, તેમ જેમાં અત્યંત આનંદ ઉત્પન્ન થયો છે તેવી કામુક પુરુષની દૃષ્ટિ, રાગના અતિરેકથી સ્તન ઉપર ગયેલી ફરીથી પાછી આવતી नयी !॥१६॥ .. मित्रे गतेऽस्त वियुनक्ति राजन्, रात्रिः कलत्रं तव नः कुलानि ।। इतीव दुःख गदितुं प्रपन्नौ, यद्वक्त्रचन्द्रं किमु चक्रवाकौ ॥ ६७ ॥ __कुचावेव चक्रवाको स्तनरूपौ वा रथाङ्गविहंगमौ यद्वक्त्र यस्यास्त्रिदश्या वत्र वद. नमेव आननरूप वा चन्द्र द्विजपति प्रपन्नौ समाश्रितो । 'त्वामेव पीततमस परवादि
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy