________________
ગાથા-૨૧૫
૨૭૦
- યતિલક્ષણ સમુચ્ચય પ્રકરણ
मुनयस्तानवन्दन्त, भक्तिभाजोऽथ सूरिभिः । पृष्टाः स्वाध्यायनिर्वाहं, शसंसुस्ते यथास्थितम् ॥ २८॥ नत्वा भूयोपि ते शिष्या, गुरुमेवं व्यजिज्ञपन् । भगवन् ! वाचनाचार्यो, वज्र एवास्तु नः पुनः ॥ २९॥ गुरुर्बभाषे सर्वेषामेव भावी गुरुः क्रमात् ।। किन्तु मान्योऽधुनाप्युच्चैर्गुणवृद्धोऽर्भकोऽपि हि ॥ ३० ॥ अत एव वयं ग्रामेऽगमामायं च वोऽर्पितः । सूरिय॑थाहि जानीथ, यूयमस्येदृशान् गुणान् ॥ ३१॥ नत्वस्य वाचनाचार्यपदवी युज्यतेऽधुना । कर्णश्रुत्याददेऽनेन, श्रुतं यन्न गुरोर्मुखात् ॥ ३२॥ ततश्च श्रुतसारज्ञः श्रुतमर्थसमन्वितम् । अध्यापयद् गुरुवज्रं, विधायोत्सारकंल्पकम् ॥ ३३ ॥ साक्षीकृतगुरुर्वज्रमुनिर्गुपितं श्रुतम् । मातृकापदवत्सर्वं, स जग्राह कुशाग्रधीः ॥ ३४ ॥ तथाऽभूच्छृतविद् वज्रो, यथा सिंहगिरेरपि । चिरसंदेहसंदोहरजःपवनतां ययौ ॥ ३५ ॥ क्रमादासादिताचार्यवैभवो भवनाशनः ।, कुमतध्वान्तविध्वंसहंसः सल्लब्धिसेवधिः ॥ ३६॥ दशपूर्वश्रुताधारः, श्रीमान् वज्रमुनीश्वरः ।। भृशं प्रभावयामास, सुचिरं जिनशासनम् ॥ ३७॥ (धभरत्न ४४२७५)
॥ इति श्री वज्रस्वामिकथा ॥ પ્રસ્તુત ગુરુની અવજ્ઞા કરનાર સાધુને સૂત્રમાં પાપશ્રમણ કહ્યો છે. તથા ગુરુની નિંદા કરનાર અને ગુરુની વૈયાવચ્ચ આદિમાં આદર ન કરનાર સાધુ મહામોહનો બંધ કરે છે.
વિશેષાર્થ- ઉત્તરાધ્યયનસૂત્રના પાપ શ્રમણીય અધ્યયનમાં કહ્યું છે કેआयरियउवज्झाएहि, सुयं विणयं च गाहिए । ते चेव खिंसइ बालो, पापसमणुत्ति वुच्चइ ॥ ४॥