________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
૨૬૭
ગાથા-૨૧૫
एअं अवमन्नतो, वुत्तो सुत्तमि पावसमणुत्ति । महमोहबंधगो वि अ, खिंसंतो अपरितप्पंतो ॥ २१५॥ एतमवमन्यमान उक्त: सूत्रे पापश्रमण इति ॥ महामोहबन्धकोऽपि च खिंसन्नपरितप्यमानः ॥ २१५ ॥
एतं-प्रस्तुतगुरुमवमन्यमानो-हीलयन् साधुरिति गम्यते भणित उक्तः सूत्रे-सिद्धान्ते श्रीमदुत्तराध्ययन इत्यर्थः पापश्रमणः कुत्सितयतिरितिरुपप्रदर्शने । तच्चेदम् सूत्रं- ।
"आयरियउवज्झाएहि, सुयं विणयं च गाहिए । ते चेव खिंसइ बालो, पावसमणु त्ति वुच्चइ ॥१॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पइ । अपडिपूयए थद्धे, पावसमणु त्ति वुच्चइ ॥ २॥"
तथा महामोहबन्धक:-प्रकृष्टमिथ्यात्वोपार्जकश्च, अपि(च)शब्दः सूत्रान्तरं सूचयति-किं कुर्वन् ? 'खिंसंतो'त्ति गुरोर्निन्दां कुर्वन्, 'अपडितप्पन्तु 'त्ति तेषां वैयावृत्त्यादावादरमकुर्वनिति । सूत्रान्तरं चावश्यके त्रिंशत्सु मोहनीयस्थानेष्वेवं पठ्यते - . . . "आयरियउवज्झाए, खिंसइ मन्दबुद्धिए ।
तेसिमेव य नाणीणं, सम्मं नो पडितप्पइ ॥"
क्रियापदं च पर्यन्ते "महामोहं पकुव्वइ'"त्ति भणितमिति । ... आह-गुरोः सामर्थ्याभावे यदि शिष्योऽधिकतरं यतनातप:श्रुताध्ययनादि करोति तत्किं युक्तमाहोश्विद् गुरोर्लाघवहेतुत्वान युक्तमित्यत्रोच्यतेगुर्वनुज्ञया युक्तमेव, गुरोर्गौरवहेतुत्वाद्, भवति च गुणाधिके विनये गुरोर्गौरवम्, श्रीवज्रस्वामिनि सिंहगिरिगुरोरिव ।। तथाहि
पुरा सिंहगिरेः सूरेविनेयो विनयास्पदम् । अज्ञानगुरुभूमीभृद्वज्राभो वज्र इत्यभूत् ॥ १॥