________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
२०७
ગાથા-૧૬૯
भङ्गः, तस्माच्चानन्तसंसारी । गौतमोऽप्राक्षीत्-किं तेन सावधाचार्येण मैथुनमासेवितम् ? गौतम ! नो सेवितं नोऽसेवितम्, यतस्तेन वन्दमानार्यास्पर्शे पादौ नाकुञ्चितौ । भगवन्! तेन तीर्थकरनामकार्जितं एकभवावशेषीकृतश्वासीद्भवोदधिः, तत्कथनमनन्तसंसारं सम्भ्रान्तः ? गौतम! निजप्रमाददोषात्, यतः सिद्धान्तेऽप्युक्तमस्ति-"चोदसपुव्वी आहारगावि, मणनाणिवीयरागा य । हुंति पमायपरवसा, तयणंतरमेव चउगइआ ॥१॥" इत्यादि । तस्माद् गच्छाधिपतिना सर्वदा सर्वार्थेषु अप्रमत्तेन भाव्यम् । इति पूर्वाचार्यसंस्कृतसावद्याचार्यसम्बन्धः ।
तथा "जे णं मदुआ. ! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं वा अदिटुं वा • अस्सुयं वा अपरिन्नायं वा बहुजणमज्झे आघवेइ पण्णवेइ परूवेइ दंसेइ निदंसेइ, उवदंसेइ से णं अरिहंताणं आसायणाए वट्टइ, अरिहंतपण्णत्तस्स धम्मस्स आसायणाए वट्टइ, केवलीणं आसायणाए वट्टइ, . केविलपण्णत्तस्स धम्मस्स आसायणाए वट्टइ" इति श्रीभगवत्यां अष्टादशशतकस्याष्टमोद्देशके ॥ तथा "इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिंसु १। इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरतं संसारकंतारं अणुपरिअटुंति २।" 'परित्त' त्ति परिमिता वर्तमाने काले विराधकमनुष्याणां संख्येयत्वात् । "इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियट्टिसंति ३। इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं. संसारकंतारं वीइवइंसु १। इच्चेइयं दुवालसंगं गणिपिडगं पडुपन्नकाले परित्ता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइंति २। इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइस्संति ३॥" इति नन्दिसूत्रे ॥ इत्येवं विलोक्याचार्योपाध्यायप्रवर्तकगणावच्छेदकादिना मोक्षार्थिना भगवदाज्ञया आगमार्थो निरूपणीयः, न स्वमत्या, तथात्वेऽनन्तसंसारावारिति। गाथाछन्दः ॥२७॥ (गाया२ प्र.) - જે આચાર્ય જિનમતને સમ્યક્ પ્રકાશિત કરે છે, તે આચાર્ય તીર્થકર સમાન છે. જે આચાર્ય આજ્ઞાનું ઉલ્લંઘન કરે છે તે કાપુરુષ છે, સપુરુષ નથી.