________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
૨૦૫
ગાથા-૧૬૯
भणता ,सता तीर्थकृन्नामकार्जितं, एकभवशेषीकृतश्च भवोदधिः । ततस्तैः सवैरेकमतं कृत्वा तस्य सावद्याचार्य इति नाम दत्तं प्रसिद्धिं नीतं च ।
तथाऽपि तस्य तेष्वीषदपि कोपो नाभूत् । अन्यदा तेषां लिङ्गमात्रप्रव्रजितानां मिथः आगमविचारो बभूव । यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः । केऽप्याहुः-संयमो मोक्षनेता, केचिदूचुः प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणेनैव मोक्षगमनम् । एवं तेषां यथेच्छं प्रलपतां विवादेऽन्य आगमकुशलो नास्ति कोऽपि यो विवादं भनक्ति । सर्वैः सावद्याचार्य एव प्रमाणीकृत आकारितो दूरदेशात्सप्तभिर्मासैर्विहरन् समागात् । एकयार्यया श्रद्धावशात् प्रदक्षिणीकृत्य झटिति मस्तकेन पादौ सङ्घट्टयन्त्या ववन्दे दृष्टस्तैर्वन्धमानः ।
____ अन्यदा स तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथस्य पञ्चमाध्ययनव्याख्याने आग्रतेयं गाथा, 'जत्थित्थीकरफरिसं, अंतरियं कारणे वि उप्पन्ने । अरिहा वि करिज सयं, तं गच्छं मूलगुणमुक्कं ॥१॥' आत्मशङ्कितेन तेनं चिन्तितं साध्वीवन्दनमेतैर्दृष्टमस्ति, सावधाचार्य इति नाम पुरापि दत्तं, साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः किं कुर्वे, अथवा यद् भवति तद् भवतु यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्था गाथा । तैः पापैरुक्तं-यद्येवं तत् त्वमपि मूलगुणहीनो, यतः साध्व्या वन्दमानया भवान् स्पृष्टः, ततोऽयशोभीरुः स दध्यौ किमुत्तरं ददे । आचार्यादिना किमपि पापस्थानं न सेवनीयं त्रिविधं त्रिविधेन, यः सेवते सोऽनन्तसंसारं भ्राम्यति । तैर्विलक्षं दृष्ट्वोचे किं न वक्ष्यसि । स दध्यौ किं वदामि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्-अयोग्यस्य श्रुतार्थो न दातव्यः 'आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥' इत्यादि । तैरूचे-किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो त्वमपि सङ्केन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तं, उत्सर्गापवादैरागमः स्थितो, यूयं न जानीथ । “एगंतं मिच्छत्तं जिणाण आणा अणेगत्तं ।" तैधृष्टैर्मानितं, ततः स प्रशंसितः ।