________________
ગાથા-૧૦૫
૧૨૨
યતિલક્ષણ સમુચ્ચય પ્રકરણ
હોય. જીવ જ્યારે કાયોત્સર્ગમાં સ્થિર હોય ત્યારે કાયગુપ્તિ હોય, પણ સમિતિ એકેય ન હોય. આમ સમિત આત્મા નિયમાં ગુપ્ત હોય, પણ ગુપ્ત આત્મા સમિત હોય કે ન પણ હોય. (૧૦૪). कालंमि अणूणहिअं, किरियंतरविरहिओ जहासुत्तं ॥ आयरइ सव्वकिरियं, अपमाई जो इह चरित्ती ॥ १०५॥ कालेऽन्यूनाधिकां, क्रियान्तरविरहितो यथासूत्रम् ॥ आचरति सर्वां क्रियामप्रमादी य इह चारित्री ॥१०५॥
काले-अवसरे यो यस्याः प्रत्युपेक्षणादिक्रियायाः प्रस्तावस्तस्मिन्नित्यर्थः, कालमन्तरेण कृष्यादयोऽपि नेष्टसिद्धये स्युरित्यतः काले सर्वां क्रियां करोतीति योगः । कथंभूताम् ? अन्यूनाधिका-न प्रमादातिशयादूनां नापि शून्यचित्ततया . समधिकां करोति, अवसन्नताप्रसङ्गात् । यदाहुः श्रीभद्रबाहुस्वामिपादाः- . . .
आवस्सयाइयाइं न करे, अहवा विहीणमहियाई । गुरुवयणबलाइ तहा, भणिओ एसो उ ओसनो ॥
तथा 'क्रियान्तरविरहित' इति । एकस्याः क्रियाया द्वितीया क्रिया . क्रियान्तरम्, तेन विरहितः, प्रत्युपेक्षणादि कुर्वन्न स्वाध्यायं करोति, स्वाध्यायं कुर्वन्न वस्त्रपात्रादिपरिकर्म गमनादि वेति । अत एवोक्तमार्षे
इंदियत्थे विसज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तत्पुरकारे, उवउत्ते रियं रिए ॥ 'यथासूत्रम्' इति सूत्रस्यानतिक्रमेण यथासूत्रम् । तत् पुनःसूत्तं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुयकेवलिणा रइयं, अभिन्नदसपुव्विणा रइयं ॥ .
इत्येषां च निश्चयतः सम्यग्दृष्टित्वेन सद्भूतार्थवादित्वाद्, अन्यग्रथितमपि तदनुयायि प्रमाणमेव, न पुनः शेषमिति, आचरति सर्वक्रियामप्रमादी य इह चारित्रीति सुगममेवेति ॥ ११४॥ धर्मरत्नप्रकरण ॥