________________
गाथा-६३-६४-६५
૮૬
યતિલક્ષણ સમુચ્ચય પ્રકરણ
यस्तु हिंसायां वर्त्तते तस्य परिणाम एव न शुद्धः, इत्याह चजो पुण हिंसाययणाइएसु वट्टइ तस्स नणु परिणामो । दुट्ठो ण य तं लिंगं, होइ विसुद्धस्स जोगस्स ॥ ६३॥ यः पुनहिँसायतनादिकेषु वर्तते तस्य ननु परिणामः । दुष्टो न च तल्लिङ्गं भवति विशुद्धस्य योगस्य ॥ ६३॥
यस्तु पुनः ‘हिंसायतनेषु' व्यापत्तिधामसु वर्तते तस्य ननु परिणामो दुष्ट एव भवति, न च तद्धिंसास्थानवतित्वं "लिङ्ग" चिह्नं भवति ‘विशुद्धस्य योगस्य' मनोवाक्कायरूपस्य । (मोधनि. २.५८ ) . . જે હિંસામાં રહેલો છે તેનો પરિણામ જ શુદ્ધ ન થાય તે કહે છે
પણ જે હિંસાનાં સ્થાનોમાં રહેલો છે, તેના પરિણામે અશુભ જ હોય છે. હિંસાનાં સ્થાનોમાં રહેવું એ વિશુદ્ધ મન-વચન-કાયારૂપ યોગનું લક્ષણ નથી, અર્થાત્ અશુભ યોગનું લક્ષણ છે. [૬૩] तम्हा सया विसुद्धं, परिणाम इच्छया सुविहिएणं । हिंसाययणा सव्वे, परिहरिअव्वा पयत्तेणं ॥ ६४॥ तस्मात्सदा विशुद्धं परिणाममिच्छता सुविहितेन । हिंसायतनानि सर्वाणि परिहर्तव्यानि प्रयत्नेन ॥ ६४ ॥
तस्मात् ‘सदा' अजस्रं विशुद्धं परिणाममिच्छता सुविहितेन, किं कर्तव्यं? हिंसायतनानि सर्वाणि वर्जनीयानि प्रयत्नतः । (मोघ नि.u.६०) ।
માટે સદા વિશુદ્ધ પરિણામને ઇચ્છતા સુવિહિત સાધુએ હિંસાનાં સર્વ स्थानोनो प्रयत्नयी त्या ४२वो. [६४] एएण पबंधेणं, विहिसेवालक्खणाइ सद्धाए । भावजइत्तं भणिअं, अइपसंगो फुडो इहरा ॥६५॥ एतेन प्रबन्धेन विधिसेवालक्षणया श्रद्धया । भावयतित्वं भणितमतिप्रसङ्गः स्फुट इतरथा ॥ ६५॥