________________
ચૈત્યવર્દન મહાભાષ્ય
नवभेदा पुनरेषा भणिता पुरुषस्तत्त्ववेदिभिः । संपूर्णमशक्नुवन् मा कोऽपि त्यजेत् सर्वमपि ।।८०८।।
તત્ત્વવેદી પુરુષોએ આ ચૈત્યવંદન નવભેદવાળું એટલા માટે કહ્યું છે કેसंपू येत्यवन न ४२री. १.४तो si5q सर्वथा येत्यहननी त्या न ७२. (८०८)
आह किमेवइय च्चिय, उयाहु अहिया वि संगया एसा ?। पडिभणइ गुरू सुंदर !, अइभरियं नत्थि धम्मम्मि ॥८०९॥" आह किमेतावत्येव उताहो अधिकाऽपि संगता एषा। .. प्रतिभणति गुरुः सुन्दरं ! अतिभृतं नास्ति धर्मे ।।८०९।। ..
शिष्य प्रश्न छ ?– २॥ येत्या माथी ४ संगत (=यित) છે કે (પાંચ શકસ્તવથી કરાતી ચૈત્યવંદનાથી) અધિક પણ સંગત છે? :
११ ४ाण मापे छ- सुंद२ ! धर्ममा (515५९५ यानी) मतिरे। (अतिवधारे) नथी. (८०८)
एत्तो अहिगतराऽवि हु, कीरंती गरुयभत्तिराएण। कल्लाणयपव्वाइसु, गुणावहा चेव भत्ताणं ॥८१०।। इतोऽधिकतराऽपि खलु क्रियमाणा गुरुकभक्तिंरामेण । कल्याणकपर्वादिषु गुणावहा एव भक्तानाम् ।।८१०।। वड्डइ धम्मज्झाणं, फुरंति हियए गुणा जिणिंदाणं। उच्छलइ तेसु भत्ती, कम्मिंधणहुयवहसमाणा ॥८११॥ वर्धते धर्मध्यानं स्फुरन्ति हृदये गुणा जिनेन्द्राणाम् । उच्छलति तेषु भक्तिः कर्मेन्धनहुतवहसमाना ।।८११।। अन्नेसिं भव्वाणं, उवइट्ठो होइ उत्तमो मग्गो । इय विविहा हुंति गुणा, पुणो पुणो वंदणाकरणे ॥८१२॥ अन्येषां भव्यानामुपदिष्टो भवति उत्तमो मार्गः । इति विविधा भवन्ति गुणाः पुनः पुनर्वन्दनाकरणे ।।८१२।।
उ७६