________________
ચૈત્યવદન મહાભાષ્ય
उज्जोओ वि हु दुविहो, नायव्वो दव्वभावसंजुत्तो । दवे चंदाइकओ, केवलनाणुब्भवो भावो ॥५१३॥ उद्द्योतोऽपि खलु द्विविधो ज्ञातव्यो द्रव्यभावसंयुक्तः । द्रव्ये चन्द्रादिकृतः केवलज्ञानोद्भवो भावः ।।५१३।।
ઉદ્યોત પણ દ્રવ્ય અને ભાવ એમ બે પ્રકારનો છે. ચંદ્ર આદિથી કરાયેલો ઉદ્યોત દ્રવ્ય ઉદ્યોત છે. કેવલજ્ઞાનથી કરાયેલો ઉદ્યોત ભાવ ઉદ્યોત છે. (પ૧૩)
भणियं च - दव्वुज्जोउज्जोओ, पगासई परिमियंमि खित्तंमि । भावुज्जोउज्जोओ, लोयालोयं पयासेइ ॥५१४॥ भणितं च . . द्रव्योद्योतोद्योतः प्रकाशयति परिमिते क्षेत्रे । भावोद्योतोद्योतो लोकालोकं प्रकाशयति ।।५१४।।
व्याख्या- द्रव्योद्योतोद्योतः- द्रव्योद्योतप्रकाश उक्तलक्षण एवेत्यर्थः पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते वा परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याहियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, 'भावोद्योतोयोतो लोकालोकं प्रकाशयति' प्रकटार्थम्, अयं गाथार्थः । (आवश्यकसूत्रनियुक्तिगाथा- १०६२) -
- દ્રવ્ય ઉદ્યોતનો પ્રકાશ પુદ્ગલ સ્વરૂપ હોવાથી અને તેવા પ્રકારના - પરિણામથી યુક્ત હોવાથી પરિમિત ક્ષેત્રમાં રહેલી વસ્તુને પ્રકાશિત કરે છે – પ્રગટ કરે છે. ભાવ ઉદ્યોતનો પ્રકાશ લોક-અલોકને પ્રકાશિત કરે છે. (૫૧૪)
लोगस्सुज्जोयगरा, दबुज्जोएण न हु जिणा होति । भावुज्जोयकरा पुण, होति जिणवरा चउव्वीसं ॥५१५॥ लोकस्योद्योतकरा द्रव्योद्योतेन न खलु जिना भवन्ति । भावोद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिः ।।५१५।।
૨૨૧