________________
"उपदेश :- ६ "
यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत् । इहामुत्रापि विडम्बयेन कं, स लोभवैरी किल सागरं यथा ॥ | १ ||
सागरः सादरो द्रव्यो पार्जने धर्म्मवर्जितः । अभूच्छ्रीमन्दिरे श्रेष्ठी, द्रव्यकोट्यष्टकप्रभुः । । १ । ।
परं कदर्यमूर्द्धन्यो, न भुङ्गे न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ।।२।।
गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न । भोजनस्नानदानादि, याचकः कोऽपि नैति च ।।३।।
कमला गृहिणी तस्य, देवलिस्तनयस्तयोः । विमला तत्प्रिया सर्वे ऽप्येते तचकिताः सदा ॥ ४ ॥
तत्र श्वश्रू-वधू द्वेते, मन्त्रतन्त्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ।। ५ ।।
योगिन्येकाऽन्यदा तस्य, विजने गृहमागता । श्वश्रूवधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ।।६।। स्वामिन्यत्र गृहे दत्त-द्वारे त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ।।७।।
ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः । एकं च शुषिरं दारुं, विद्यते तगृहे महत् ।।८।।
२०३ उपदेश सप्तति