________________
प्रातस्तत्रत्यकृत्यानि, विधाय स्वपुरं प्रति । आगच्छत्रेष मार्गे तु, रुरुधे तस्करैस्त्रिभिः ।।७।।
बाणत्रयेण तान् हत्वा, लीलया स्वपुरं ययौ । अचिन्त्यो मणिमन्त्रादि- महिमा यत उच्यते ॥८॥
श्रुत्वा तद्वृत्तमाकार्य, पत्तने भीमभूभुजा । अभाणि जिणहो भद्र !, दुष्करं कृतवानसि ।।९।।
तदा च धनवस्त्राद्यैः, स हीनोऽपि सभाजनैः । दृष्टः कण्ठीरव इव, प्राज्यशौण्डीर्यमण्डितः ।। १० ।।
तदा च तस्य निष्कोशे, मण्डलाग्रे महीभुजा । समर्प्यमाणे सेनानीः, शत्रुशल्योऽब्रवीदिति । । ११ । ।
खण्डउं तासु समप्पीइं, जसु खंडइ अभ्यास । जिणहा इक्क समीप्पइं, तिलतोलं कप्पास । । १ । ।
जिह: प्रा
-
असिधर धणुधरकुंतधर सत्तिधराय बहू अ । सत्तुसल रणसूर नर विरलति जणणि पसूय । । १ । ।
राजा प्राह- साधूक्तम् । यतः
अश्वः शस्त्रं शास्त्रं, वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता, भवन्ति योग्या अयोग्याश्च ।। १ ।।
६७ उपदेश सप्तति