________________
श्रुत्वेत्याह महीपतिर्मम महाभृत्यान् सलेखानितः . . पार्श्वे तस्य गुरोरिहोत्तमगुरोराकारणायोद्यतान् । शीघ्रं प्रेषय तं च शिष्यकलितं ह्यत्रानयेत्युत्तमामाज्ञां प्राप्य महीपतेः स सचिवः सर्वं तथा निर्ममे ॥ १३४ ॥ गन्धाराख्युपरे तदैव नृपतेर्दूताः सलेखाः शुभाआयाता इति रामजीकमनजीकाद्यैर्महाश्रावकैः . । . श्रुत्वा हर्षभरात् सुवर्णमणिभिर्वर्द्धापिताः श्रीगुरोभूपाज्ञां निजहस्तलेखलिखितां सन्दर्शयन्त्युद्वदाः ॥ . .१३५ ॥ आज्ञां भूमिपतेर्विचार्य यतिराट् शिष्यान्वितस्तत्पुराद्वर्षामासचतुष्टयादनु शुभे सद्यश्चचाल क्षणे । . रात्रौ ध्यानधरस्य तस्य सुगुरोः सुप्तस्य पेतुः पुरे .. कस्मिंश्चिज्जिनसासनामरकरान्मुक्ताः शिरस्युज्वलाः ॥ १३६ ॥ ईर्याशुद्धिधरा विहारपटवः श्रीसूरयोऽभ्यागताः दीप्रेऽहम्मदवादनामनगरे भूभूषणेऽर्हद्गृहैः । श्राद्धास्तत्र निवासिनो घनतरं . चक्रुः प्रवेशोत्सवं कान्तारेऽपि सतां महोत्सवभवश्चेत्तन्न' किं सत्पुरे ? ॥ १३७ ॥ खानस्तत्र च साहिबाख्यनृपतिः श्रीपातिसाऽकब्बरादेशस्थः स्वसभाङ्गणे गुरुवरानाकार्य चक्रेऽर्चनाम् । . अग्रे ढौकितवांश्च रत्नकनकस्थालं विशालं न तनिर्गन्थावलिनायकैर्गुरुवरैः स्पृष्टं करेणाप्यहो ॥ १३८॥ एते निःस्पृहपुङ्गवा यतिवराः श्रीमत्खुदारूपिणो दृश्यन्तेऽत्र न चेदृशाः क्षितितले दृष्टा विशिष्टाः क्वचित् । एवं तेन तदीयमुद्गलभटैः सम्यक्स्तवं प्रापिता
वाद्याडम्बरपूर्वकं निजगृहात् साध्वाश्रमे प्रेषिताः ॥ १३९ ॥ TEKSTILE BOBBY