________________
एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो .. जित्वाऽकब्बरभूपतिर्निजपुरे सौख्यात्समापेतिवान् । राज्यं पालयति प्रपञ्चनिपुणः षाड्गुण्यसच्छक्तिमान् । सम्यग्दर्शनपण्डितादरकरस्तच्छास्त्रशुश्रूषया ॥ १२१ ॥ अन्येद्युः स समस्तदर्शनयतीनाकार्य धर्मस्य स- . तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुर्निजदर्शनोदितपथं वाग्विभ्रमैरभ्रमैन नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥ १२२ ॥ एवं तस्य शिवार्थिनः प्रतिदिनं धर्मं बुभुत्सोः शुचिं. शुद्धाध्वैकगवेषकस्य नगरे काचित्परा श्राविका · । . षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया यान्त्यर्हत्प्रतिमाप्रणामविधये हमार्गमभ्यागता ॥ .. १२३ ॥ इभ्यैर्या नरवाह्यवाहनचतुष्कोणांगणे स्थापिता वाद्याडम्बरमण्डिता धनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती शुद्धानन्ततप:प्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बरमित्थं प्रश्नपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आर्हतपतिर्बद्धाञ्जलिहें 'प्रभो ! षण्मासीतप एतयादृतमिहार्हच्छास्त्रवित्कारितम् ॥ १२५ ॥ नान्नं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं पक्वान्नं न लवङ्गपूगशकलं नास्वादयत्यह्नि वा । रात्रौ यावादियं विशिष्टतपसः षण्मासकालस्थिते: पूर्ति चोष्णजलं दिवैव पिबति श्रीवीतरागाज्ञया ॥ १२६ ॥ इत्याकर्ण्य नरेश्वरो निजचरैच्छन्नं हि तस्याः स्थिति
रात्रौ वाह्नि गवेषयत्यनुदिनं तद्वाक्परीक्षाकृते । ABPM ५८ PMMMISM