________________
मुनिपद्मसागरकृतः श्रीहीरविजयसूरिस्वाध्यायः ॥
नमिउं
सिरिसिरिभवणं सिरिवीरं वीरनाहनयपायं ।
थोसामि जुत्तिजुत्तं सूविरं हीरविजयगुरुं || १ ||
जयप-हि
असत्तो गुणगणवित्थारकित्तिसंवुत्तो । जं दट्टं भवखुत्तो जणो वि मुक्खं सुहं पत्तो || २ जह नियबाहुजुएणं तरेइ नो को वि सागरं इत्थ । तह य तुह दक्खसंघो गुणचक्कं भासिउं न पहू ॥ ३॥ उड्डुं गच्छइ विहु ते कित्तिभरो किं अस्थि अत्थ चित्तं अस्थि पुणो ते असमत्थो किर सहिउं गओ मिगाणं वि अडवीए घोराए ण 'दीसए ओ थु (धु ? ) गयमाणो वि समाणो अक्खरकामो वि देव! अवि पुण ससुओ विसुओ विचित्त चित्तंधरो सि त्तं ॥ ६॥ सत्तक्खरनाममंतं गुणेइ जो भत्तिनिब्भरमणो अ।.
हूग्गसुपयावं ।
वं इत्थ ॥ ५॥
जिअकामो ।
सत्तः भया पुण विलयं जंति तस्सेव य खणेणं जह. सद्दाओ विहुणो मिगाण दीवा विमुत्तवरपाणा । जह गहनक्खत्ताणं तेयाई सूररच्छीइ
८॥
हुत
देवदेववयणेणं ।
जणसमत्ते 11 ४॥
हीरविजयनाम - मंतेणं
वयणसिद्धि ओ साहूणं दिनाओ उत्तिभवणत्तं
II
||
वयणेसु ।
||
वायग-सुधम्मसायर - गुरुस्स सीसेण ओ दिंतु किर सिद्धिसिद्धं सुक्खं सिरिहीरविजयगुरू इतिश्री हीरविजयसूरि स्वाध्यायः पूर्ण ॥ मु० पद्मसागर कृतिः ॥
||
सूरी ।
11
116
९॥
१०॥