________________
करहियकमकमलम्मिय अतुच्छगच्छाहिवस्स संलग्गा । अच्छेकच्छवमच्छा अच्छेरं पिच्छह च्छेआ ॥ १० ॥
लोआ लोआ लोआ लोआलोआ य लोअलोआ य । लोआलोआलोआ लोआलोआ य लोआ य ॥ ११ ॥
वक्कग्गीवत्तं जह न सिक्खिअं तेण निगडगेणावि । सस्स तह तुमं यियं नाह! विरत्तो भवत्थो वि ॥ १२ ॥ युगलं ॥ खंतो दंतो संतो कंतो प (पं) तो अ रइअकलिलंतो । आयरबद्धतिजोगो मुह(मह ?) झेयं होउ मुणिवसहो ॥ १३ ॥ आणं सिरसि कुणंतो मुणिवइणो पाणिणो धुवं हुंति । गहि असिवरमणिथणघड- युगसमकेवलदुगाहुलिअं ॥ १४ ॥ पउमपओ पउमकरो पउममुहो पउंमलोअणो अ मए पउमभवभासुराहो पउमासणसंठिओ झाओ ॥ १५ ॥ सिरिसयलचंदवायग- विणे अमुणिसंतिचंदथुअसुगुणो । सिरिहीरविजयसूरी जयउ चिरं संघभद्दकरो ॥ १६ ॥ श्रीहीरविजयसूरिस्वाध्यायः ॥
""
टि. १. ‘चारु पहसंती” इति प्रतिपार्श्वे ॥ २. "लट्ठतरतुट्ठिपुट्टं" इत्यपि पाठ; इति प्रतायैव
पाठान्तरसूचा॥। ३. सप्तमगाथानन्तरं "सयलकलकला (व) कलिओ कलिओ..... । अइ पुण्णकंतिपुणो, कुणउ शि (सि) वं हीरविजयगुरू ॥८॥” इति पाठो दृश्यते, किन्तु सक लेखकेन वा त्यक्त इवाऽऽभाति ॥
卐
२