________________
तत्पुण्यतः प्रनष्टेऽस्मिन् दुष्टे कुष्ठे क्षणाद् नृपः । लब्धलावण्यलीलादिः पुनर्जात इवाऽभवत् ॥ २१॥ प्रत्यहं मौक्तिकानीव ढौक्यन्ते चाऽक्षताक्षताः । प्रह्लादनविहारेऽस्मिन् मूढकप्रमिता जनैः ॥ २२ ॥ जनानां मुञ्चतां पुगीफलान्यस्मिन् जिनौकसि । बीजानीव स्वभावद्रोर्मणान्यासंश्च षोडश ॥ २३ ॥ यत्रेति वचनैरभ्यागतं प्रणयिनं प्रजाः I
सुखयामासुरानन्दकन्दकन्दलनाम्बुदैः ॥ २४॥
तत्र कुंराभिधः श्रेष्ठी श्रेष्ठधीः शिष्टशेखरः । महेश इव संजातः सर्वदा सर्वमङ्गलः ॥ २५॥
निष्कलङ्कं समालोक्य साक्षाद् यं यस्य वेश्मनि । श्रीश्चलत्वकलङ्कं स्वं माटुकामेव तस्थुषी ॥ २६॥
पुमर्थत्वेन धर्मार्थकामेषु सदृशेष्वपि ·
I
संजघ्नतुः सङ्गतौ द्वौ यद्धर्मं नार्थमन्मथौ ॥ २७ ॥
.
धर्मो धत्ते ध्रुवं पुंसामर्थकामौ निषेवितः । ध्यात्वेति धीमता येन धर्म एवाऽऽदृतः सदा ॥ २८ ॥
दानं दीनार्थिपात्रेषु नित्यं येनाऽपि यच्छता । बह्वमन्यन्त पात्राणि पयोदेनेव बर्हिणः ॥ २९॥
ब्रह्मवत्सु गृहस्थेषु यस्य श्रेष्ठिशिरोमणेः । रेखा सुदर्शनस्येव प्रथमा प्रथमाकृतेः ॥ ३०॥
उल्लसद्भाग्यसौभाग्या लावण्यजलदीर्घिका । नाथी तस्याऽभवद् भार्या लक्ष्मीर्लक्ष्मीपतेरिव ॥ ३१॥
१३७