________________
१४
श्रीमङ्गलविजयरचित श्रीवीरधर्मपट्टावलिगत
हीरविजयसूरिसंदर्भः
हीरविजयसूरयः
I
तत्पट्टं दीपयामासुः, लघुवयसि दीक्षां च गृहीत्वा वीरशासने ॥ ४७१ ॥
गुर्वाज्ञां च गृहीत्वैव, देवगिरौ समागताः 1 तत्रत्य् विज्ञपार्श्वे च पठनं पुष्कलं कृतम् ॥ ४७२॥
I
प्रमाणशास्त्रग्रन्थेषु, ग्रन्थाः षड्दर्शनात्मकाः अधीताः स्वल्पकालेन, नव्यन्यायः कृतस्तथा ॥ ४७३॥ सामुद्रिकं च ज्योतिष्कं, साहित्ये संहिता मतिः । नाटकशास्त्रग्रन्थाश्च, अधीताः सूरिभिस्तथा ॥ ४७४ ॥ सिद्धान्ते पूर्णयोग्यत्वं सम्प्राप्तं गुरुयोगतः । कर्मग्रन्थादिशास्त्राणां, ज्ञानं शुद्धं समादृतम् ॥ ४७५॥
यशोगानं च सूरीणां; जैनजैनेतरे तथा 1 आइने कबरी ग्रन्थे, अबुलफजलेन च
11
||
विन्सेण्टस्मिथविज्ञैश्च, स्वग्रन्थेषु स्तुतिः कृता । सर्वविज्ञजनैरेव, प्रशंसाऽतिकृता तदा अपूर्वब्रह्मतेजोभिः, शुद्धपाण्डित्ययोगतः शुद्धचारित्रयोगेन प्रभावः प्रसृतो महान् सम्राडकबरस्तेषां, संजातो भक्तराट् सदा धर्मोपदेशतां श्रुत्वा कृतं कार्यमनेकधा
सूरीणामुपदेशेन, वर्षे षण्मासिकावधि मांसाहारनिषेधश्च, अक्बरैः सर्वथा कृत:
१३३
11
11
1
11
४७६ ॥
४७७ ॥
४७८ ॥
४७९ ।।
४८० ॥