________________
गुरुर्जगावाचरणं तथाऽप्यदः, पदं निभाल्यैव ददे परत्र नो । यतः स्वकीयाचरणं मुमुक्षुणा, प्रयत्नतो रक्ष्यममर्त्यरत्नवत् ॥ २ ॥
ततो दूलीचकं करे गृहीत्वोर्ध्वमुत्पाटयति तावन्नृपेण स्वदृष्ट्या पिपीलिका दृष्टाः । जातविस्मयः स गुरुं शूघिते स्म । तत्र विधिनोपविश्य निःस्पृहो धर्मरहस्यं प्राह । तत आगरानगरे चतुर्मासकं कृत्वा श्री चिन्तामणिपार्श्वेशप्रतिमाप्रतिष्ठापनं चकार । यत:
मणिं सुराणां तनुमन्समीहितप्रदित्सयेव त्रिदिवादुपागतम् । स तत्र चिन्तामणिपार्श्वतीर्थपं, महामहेन प्रतितस्थिवान् प्रभुः ॥ १॥
पुनः फतेपुरागमने(नं) साहेर्मिलनं च । साहिदत्ताश्वादिवस्त्वनुपादाने सूरे: प्रत्युत्तरं वचो नृपस्य, यतः.शशंस सूरि कमिता ततः क्षितेः, किमप्युपादाय कृतार्थ्यतामहम् । न यत्करः पात्रकरो परि स्म भूत्, स मोघजन्मा विपिनप्रसूनवत् ॥ १ ॥
इति दानाय पुनः पुनराग्रहपरं भूपं प्रति गुरुः पक्षिमोचनं ययाचे, ततो नृपेण पञ्जरेभ्यः पक्षिणो मोचिताः, पर्युषणाद्वादशदिनामारिप्रदानस्फुरमानार्पणं कृतं, साहिना कारिते द्वादशक्रोशप्रमाणेऽदृग्गोचरपारे डामराख्यमहातटाके मीनादिवधो निषिद्धः, पुनः श्रीगुरुं प्राह- .
प्राग्वत्कदाचिन्मृगयां न जीवहिंसां विधास्ये न पुनर्भवद्वत् ।
सर्वेऽपि सत्त्वाः सुखिनो वसन्तु, स्वैरं रमन्तां च चरन्तु मद्वत् ॥ १॥ मृगयामोचनजीजीयाकरशत्रुञ्जयाद्रिकरमोचनादिपुण्यक्रियामनेकधा .. कारयित्वा श्रीगुरुरन्यत्र विजहारेति ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विंशे स्तम्भे
३५९ व्याख्यानम् ॥
॥ व्याख्यानम्-३६०॥ अथाग्रे किश्चित् श्रीसूरिसंबन्धमाहजगद्गुरुरिदं राज्ञा, बिरुदं प्रददे तदा । तद्वहन्नन्यदेशेषु, विजहार गुरुः क्रमात् ॥ १॥ .. स्पष्टः । अत्रार्थसमर्थनार्थमियं भावना-श्रीगुरुर्विहरन् मथुरापुर्यामगात्, यतःसमहं मथुरापुर्यां, यात्रां पार्श्वसुपार्श्वयोः । प्रभुः परीतः पौरौघैश्चारणर्षिरिवाकरोत् ॥ १॥ .
माननDonon-
नाना NSCN2Del:
2NDOLANOnween