________________
। १२
श्रीविजयलक्ष्मीसूरिरचित उपदेशप्रासादान्तर्गत
हीरविजयसूरि संदर्भ
॥ व्याख्यानम् - ३५८ ॥ अथ हीरगुरोर्वर्णनमाह
अभूत्पट्टे तस्यास्खलितविजयो हीरविजयो, गुरुर्वृन्दारौधप्रथितमहिमाऽत्रापि समये । सुरत्राणो बुद्धो ह्यकबरनृपो यस्य वचसा, .. घृणाध्यानं ध्यायन् व्यतनुत महीमार्हतमयीम् ॥ २५ ॥ .
॥ व्याख्यानम्-३५९ ॥ अथ श्रीहीरसूरेः किञ्चित्संबन्धोऽयं लिख्यते
वैराग्यपूर्णहृदयाः, त्यक्तमूर्छा जगृहुश्चारित्रम् ।
सुहितसाधुप्रभवः, श्रीहीरविजयसूरीन्द्राः ॥ १॥ स्पष्टः । ज्ञातं चेदम्
श्रीगुर्जरदेशे तारंगगिरिप्रमुखतीर्थानि वर्तन्ते । यत्तुङ्गतारङ्गगिरौ गिरीशशैलोपमे कोटिशिला समस्ति ।
स्वयंवरोर्वीव शिवाम्बुजाक्षीपाणिग्रहे कोटीमुनीश्वराणाम् ॥ १ ॥ अपि च
देशे पुनस्तत्र समस्ति शंखेश्वरोऽन्तिकस्थायुकनागनाथः । धात्रा धरित्र्यां जगदिष्टसिद्धयै, मेरोरिवादाय सुरद्रुरुप्तः ॥ १ ॥ विद्याधरेन्द्रौ विनमिर्नमिश्च, यत्बिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा यत्स्वधाम्न एव स्पृहयेव सिद्धेः ॥ २ ॥
इति हीरसौभाग्यकाव्ये । इन्द्रेणोज्जयन्तशृङ्गे मुक्तम् । ततः स्वौकसि चन्द्रार्कावार्चयेताम् । ताभ्यां पुनर्गिरिनारशृङ्गे स्थापितम् । ततो धरणेन्द्रेण स्वधाम्न्यानीतम् । ततः श्रीनेमिवचसा कृष्णेनानीतम् ।।
ON[??? BOBOBO