________________
स्वीयसाधितदेशेषु सर्वेषु वसुधातले । श्रावणवदिपंक्षस्य प्रारभ्य दशमीदिनात् ॥ १०५॥ मासि भाद्रपदे शुक्लषष्ठी यावन्न कश्चन । जीवव्यापादनं कुर्यादिति तेषु व्यलेखयत् ॥ १०६॥ एषां व्यक्ति पुनश्चैवं शृण्वन्तु श्रावका इमाम् । पूर्वं गूर्जरदेशस्य, द्वितीयं मालवस्य हि ॥ १०७॥ तृतीयमजमेरस्य, फुरमानं मनोहरम् । दिल्लीफत्तेपुराख्यस्य, देशस्य तु चतुर्थकम् ॥ १०८॥ लाहोरमुलतानाख्यदेशस्य खलु पञ्चमम् । एतानि पञ्चदेशेषु,. पञ्चसु प्रेषणाय हि ॥ १०९॥ देशपञ्चकसम्बन्धि षष्ठं । श्रेष्ठावलोकनम् । सकाशे सूरिराजस्य रक्षणाय चिराय हि ॥ ११०॥
-चतुर्भिः कलापकम् तत्तद्देशेषु पञ्चानां तेषां द्राक् प्रेषणेन च । 'अमारिपटहोद्घोषमेघोऽवर्षत्तरां वरः ॥ १११॥ अज्ञायमाननामातः कृपावल्ली महीतले । आर्यानार्यकुलोल्लासिमण्डपेष्वैधताऽचिरात् ॥ ११२॥ मोचनं बन्दिजन्तूनामङ्गीकृत्य गुरूदितम् । श्रीसाहिः सूरिराजस्य पाझंदुत्थाय हर्षतः ॥ ११३॥ तदैवानेकागव्यूतमिते डम्बरनामके । महासरसि गत्वात्मशस्तहस्तेन धर्मधीः ॥ ११४॥ देशान्तरीयसल्लोकढौकितान् पक्षिणो धनान् । कारागारस्थलोकांश्च मुमोच वचने दृढः ॥ ११५॥
-त्रिभिर्विशेषेकम् ।
OG
TOG DeeMOOL
(COM DOWNDOMOQLTDCne