________________
माधुर्यरसं आस्रवति मुञ्चतीति क्षीरास्रवं, एवंविधं वचो वचनं यस्य सः क्षीरास्त्रववचाः । मधुशर्करादि मधुर द्रव्यं तत् आस्रवति मध्वास्रवं एवंविधं वचो यस्य च मध्वास्रववचाः ।
दुर्जेयान् विषयान् सर्वान् कषायांश्च गृहंगृहाः । य उज्झति मनोहर्षविषादौ स गुरुर्भवेत् ॥ ६०॥. त्यक्त्वा वैरं विरोधं दौषानष्टादशापि च । प्रसन्नवदनो यः स्यात् स गुरुः सद्गुणः स्मृतः ॥६१॥
-इति गुरुस्वरूपम् । रागद्वेषौ सदा हन्ति दुष्टकर्माष्टकद्विषः । । विषयान् यः कषायांश्च स भवेत् परमेश्वरः ॥ ६२॥ त्यक्त्वा राज्यं विदध्याद्यस्तपश्चरणमुत्तरम् । लब्ध्वा च केवलज्ञानं श्रयेत्स शिवमीश्वरः ॥ ६३॥ दीपज्योतिरिवान्योऽन्यं सम्मिलितपृथक् स्थितः ।। ज्योतिरूपं चिदानन्दं धरन् भायात्स ईश्वरः ॥ ५४॥
- इति परमेश्वरस्वरूपम् । दयासंयमसंयुक्ते तपश्चरणतोऽचिरात् । । साक्षात्पुण्यात्मभिः पुंभिः प्राप्यते परमेश्वरः ॥ ६५॥
- इति परमेश्वरप्राप्तिः । वाक्यैरित्यादिभिस्तत्त्वं प्रत्यबोध्यत तेन सः । मृष्टैर्मध्वास्त्रवैः स्पष्टैः क्षीरास्रवघृतास्त्रवैः ॥ ६६॥ अभरत्सूरिः पाथोदस्तद्हृदयसरस्तदा । गुरुधर्मश्वरास्तित्वज्ञानाङ्गीकारवारिणा ॥ ६७॥ ६७ – तद्हृदयं तस्य पातिसाहेरकब्बरस्य हृदयमेव सरस्तसद्धृदयसर: तद्धृदयं अकब्बरपातिसाहिहृदयं रसैः पानीयरित्यर्थ । BOBOIII rocDEO