SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४१ द्युत्+अ+ते - कर्त्तय... 3-४-७१ थी शव् प्रत्यय. द्योतते - लघोरुपान्त्य... ४-3-४ थी उ नो गु! ओ. સૂત્રમાં બહુવચન ઘુતાવિ ગણના ગ્રહણ માટે છે. द्युति, रुचि, घुटि, रुटि, लुटि, लुठि, श्विताङ्, जिमिदाङ्, जिक्ष्विदाङ्, जिष्विदाङ्, शुभि, क्षुभि, णभि, तुभि, स्रम्भूङ्, भ्रंशू, संस्तूङ् ध्वंस्रङ्, . वृतू, स्यन्दौङ्, वृधूङ्, श्रृyङ् भने कृपौङ् मा द्युतादि [१५16 छे. (८3७ थी ८५८). ' वृद्भ्यः स्य-सनोः । ३-३-४५ अर्थ:- स्य माहिवामा प्रत्ययन तेम४ सन् प्रत्ययन विषयमा वृत् विगेरे - પાંચ ધાતુઓથી કર્તામાં આત્મપદ વિકલ્પ થાય છે. विवेयन : (१) वर्त्यति = ते. पतशे. वृत्+स्यति - स्यति स्यतस्... 3-3-१५ थी स्यति प्रत्यय.. वय॑ति - लघोरु... ४-3-४ थी ऋ नो गु! अर्. नवृद्भ्यः ४-४-५५ थी. इट् नो निषे५ थयो छे. वर्तिष्यते = ते पतशे. वृत्+स्यते - स्यति स्यतस्... 3-3-१५ थी. स्यते प्रत्यय. वृत्+इ-स्यते - स्ताद्यशितो... ४-४-३२ थी. इट् भाम. वर्तिस्यते - लघोरु.... ४-3-6 थी ऋनो गु॥ अर्. वतिष्यते - नाम्यन्तस्था... २-3-१५ थी स् नो ष्. (3) विवृत्सति = ते. वर्तवाने छे छे. वृत्+स - तुम... 3-४-२१ थी सन् प्रत्यय. वृवृत्स - सन्-यङश्च ४-१-3 थी पातुनो मेस्वरी माधम द्वित्व. ववृत्स - ऋतोऽत् ४-१-3८ थी ऋ नो अ. विवृत्स - सन्यस्य ४-१-५८ थी. अ नो इ. विवृत्स+ति - तिव् तस्... 3-3-६ थी तिव् प्रत्यय. विवृत्स+अ+ति - कर्त्तय... 3-४-७१ थी शव् प्रत्यय.. ...(२) वातम्या
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy