SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ પ૬૧ विवेयन : (१) सोढा, सहिता = ते सहन ४२शे. सह- ता - तातारौ... 3-3-१४ थी ता प्रत्यय. सढ्-ता - होधुट्... २-१-८२ थी ह नो द. सढ्-धा - अधश्च... २-१-७८ थी त् नो ध्. सढ्ढा - तवर्गस्य... १-3-60 थी. ध् नो द.. सोढा - सहिवहे... १-3-४3 था पूर्वन द नो सो५ मने पातुन अ નો ડો. વિકલ્પપક્ષે આ સૂત્રથી જયારે રૂદ્ આગમ થાય ત્યારે સહિતા थशे.. मे४ प्रभारी - सोढुम् - सहितुम्, सोढव्यम् - सहितव्यम्. (२) लोब्धा, लोभिता = लोन ४२२. लोब्धा नी सापनि ४-४-४४ भां ४॥वेद लुब्धः प्रभारी थशे: ५२न्तु सह श्वस्त नीनो ता प्रत्यय त्ि न डोपाथी लघो... ४-3-४ थी गुए। थयो छे. वि.९५५ यारे । सूत्रथा इट् भागम थाय त्यारे लोभिता थशे. मे४ प्रभारी - लोब्धुम्लोभितुम्, लोब्धव्यम्-लोभितव्यम्. लुभ् पातुर्नु सामान्यथा यह के तेथी लुभच्-गाद्धये अने लुभत्-विमोहने पन्ने- ९थशे.. (3) एष्टा, एषिता = ते 5291 •४२. . इष्+ता - तातारौ... 3-3-१४ थी ता प्रत्यय. एष्+ता - लघोरु... ४-3-४ थी इ नो गु. ए. .. एष्टा - तवर्गस्य... १-3-६० थी. त् नो ट्. वि९५५क्षे. यारे मा सूत्रथा इट् भाम थाय त्यारे एषिता थशे.. मे४ प्रमाण - एष्टम् - एषितुम्, एष्टव्यम्-एषितव्यम्. सूत्रमा इच्छ् पातु ॥ ४२वो डोवाथी इषत् - इच्छायाम् पडेल नो ४ ॥ थशे. इषच्-गलौ योथा गरानी अने इषश्-आभीक्ष्ण्ये नवम नो नहीं थाय भेटले. इट् नित्य थशे.. प्रेषिता, प्रेषितुम्, प्रेषितव्यम् थशे... । (४) रोष्टा, रोषिता = औ५ ४२शे. सापनि एष्टा-एषिता प्रमाणे थशे. मे४ प्रम - रोष्टुम्-रोषितुम्, रोष्टव्यम्-रोषितव्यम् थशे.. (५) रेष्टुम्, रेषितुम् = डिंसा ४२वा भाटे. रिष्+तुम् - क्रियायां... ५-3-१3 ... था तुम् प्रत्यय, रेष्+तुम् - लघोरु... ४-3-४ थी. इ नो गुप ए, रेष्टुम् - तवर्गस्य... १-3-६० थी त् नो ट् वि.४८५५२ मा सूत्रथा इट्.माम
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy