SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३४ અને ઋવતુ પ્રત્યય કિત્ થતાં નથી. विवेयन - (१) डयित:, डयितवान् = ते डी+त, तवत् डी+इ+त, त् डी+इ+त, तवत् - डे+इ+त, तवत् - नामिनो... ४-३ - १ थी ई नो गुए ए.. डयित, डयितवत् - एदैतो.... १-२-२३ थी ए नो अय्. - - क्त... ५-१-१७४ थी क्त, क्तवतु प्रत्यय. स्ताद्य... ४-४-३२ थी इट्. [ सूत्रयी क्त, क्तवतु ने वित्नो निषेध. सि प्रत्यय, सोरुः, रः पदान्ते... थी डयितः प्रयोग थशे. डयितवान् ४-२-६७ भां ४७॥वेस ह्रन्नवान् प्रमाणे थशे. जे४ प्रमाणे ज्यो. डीङ् - विहायसां गतौ (५८८.) (२) शयितः, शयितवान् = ते ध्यो. शीक्- स्वप्ने (११०५) खेलीं श्लिष... ५-१-८ थी क्त प्रत्यय, ५-१-१७४ थी क्तवतु प्रत्यय थशे. (3) पवितः, पवितवान् = ते पवित्र थयो. पूङ् - पवने (६००) सहीं पूङ् ... ४-४-४५ थी इट् थशे अने ऊ नो गुए। ओ थशे. (४) प्रधर्षितः, प्रधर्षितवान् = ते पीठो थ्यो. ञिधृषाट् प्रागल्भ्ये ( १३१२ ) प्रधृष्+त, तवत् क्त... ५-१-१७४ थी क्त, क्तवतु प्रत्यय. प्रधृषित, प्रधृषितवत् - नवा... ४-४-७२ थी इट्. प्रधृषित, प्रधृषितवत् सूत्रधी सेट् क्त, क्तवतु ने द्विध्वनी निषेध. प्रधर्षित, प्रधर्षितवत् - लघो... ४-३-४ थी ॠ नो गु अर् सि प्रत्यय, सोरुः, रः पदान्ते... थी प्रधर्षितः प्रयोग थशे. प्रधर्षितवान् - ४-२-६७ मा ४ए॥ावे ह्रन्नवान् प्रमाणे थशे. ४ प्रमाणे - - - - (५) प्रक्ष्वेदितः, प्रक्ष्वेदितवान् = ते भुक्त थयो, ते लीनो थयो. ञिक्ष्विदाङ्स्नेहने मोचने च (९४५) अहीं इ नो गुएा ए थयो छे. (t) प्रस्वेदितः प्रस्वेदितवान् = ते परसेवावाणो थयो ञिष्विदाङ् - स्नेहने मोचने च (८४६) जहीं इ नो गुए। ए थयो छे. (७) प्रमेदितः, प्रमेदितवान् = ते स्निग्धतावाणो थ्यो, ञिमिदा स्नेहने quì, (९४४) सहीं इ नो गुए। ए थयो छे. सेटावित्येव डीन, डीनवान् = ते गयो. डीङ्च्- गतौ ( १२४८ )
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy