SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ૧૫૦ शास्-द् - दि-ताम्... 3-3-११ थी दि प्रत्यय. शास्+अ+द् - मा सूत्रथी अङ् प्रत्यय. अशास्+अ+द् - अड्धातो... ४-४-२८ थी अट् भागम. अशिस्+अ+द् - इसास:... ४-४-११८ आस् नो इस्... अशिषद् - नाम्यन्त... २-3-१५ थी स् नो. ष् अशिषत् - विरामे वा १-3-५१ थी द् नो त्. ... . .. (२) अपास्थत् = दूर यो, ३ . असूच्-क्षेपणे (१२२१) अप+अस्+द् - दि-ताम्... 3-3-११ थी दि प्रत्यय. अप+अस्+अ+द् - मा सूत्रथी अङ् प्रत्यय. अप+आस्+अ+द् - स्वरादे... ४-४-३१ थी अ नी वृद्धि आ. अपासद् - समानानां... १-२-१ अ आ = आ. अपास्थद् - श्वयत्य... ४-3-१03 थी अस् नो आस्थ माहेश. अपास्थत् - विरामे वा १-3-५१ थी द् नो त्. (3) . अवोचत् = तो . वचंक्-भाषणे - (१०८६) वच्+द् - दि-ताम्... 3-3-११ थी दि प्रत्यय. वच्+अद् - मा सूत्रथा अङ् प्रत्यय. ' अवच्+अद् - अड्धातो... ४-४-२८ थी अट् भागन. अवोचद् - श्वयत्य... ४-3-१०3 थी वच् नो वोच् माहेश.... अवोचत् - विरामे वा १-3-५१ थी द् नो त्.. (४) आख्यत् = zj. ख्यांक्-प्रथने (१०७१) आख्या+द् - दि-ताम्... 3-3-११ थी दि प्रत्यय. आख्या+अद् - मा सूत्रथी अङ् प्रत्यय. आ+अख्या+अद् - अड्धातो... ४-४-२८ थी अट माम.. आख्या+अ+द् - समानानां... १-२-१ आ+अ = आ. आख्यद् - इडेत्... ४-3-८४ थी ख्या न आ नो यो५. . आख्यत् - विरामे वा १-3-५१ थी द्नो त्.
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy