SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ૧૪૧ (3) कृष्-अक्राक्षीत् = ते फेड्युं. कृषत् - विलेखने ( १3१८ ) साधनि। अस्प्राक्षीत् प्रमाणे थशे. ★ अकार्क्षीत् = तेरो फेड्यु साधनिका अस्पार्क्षीत् प्रमाणे थशे. ✡ अकृक्षत् = ते फेड्युं. साधनि। अस्पृक्षत् प्रमाणे थशे. (४) तृप् - अत्राप्सीत् = तेथे प्रीति झरी. तृपौच्-प्रीतौ (११८८ ) . तृप्+द् - दि-ताम्... 3-3-११ थी दि प्रत्यय . अतृप्+द् - अड् धातो... ४-४-२८ थी अट् खगम. अतृप्+स्+द् - आ सूत्री सिच् विऽस्ये. अतृप्+सीद् - स: सिज... ४-३-६५ थी द् नी पूर्वे ईत् आगम. अतृप्+सीत् - विरामेवा १-३-५१ थी द् नो त् - अतृअप्+सीत् -. स्पृशादि... ४-४-११२ थी ॠ थी परमां अ. अत्रप्+सीत् - इवर्णादे... १-२-२१ थी ऋ નો र्. अत्राप्सीत् - व्यञ्जना... ४-३-४५ थी अनी वृद्धि आ. अताप्सत् = तेथे प्रीति. डी. अतृप्+सीत् सुधी अपरं प्रमाणे थशे. अतासत् व्यञ्जना... ४-३-४५ थी ऋ नी वृद्धि आर् तृप् धातुनां ऋ नी पछी स्पृशादि.... ४-४-११२ थी अ नो आगम વિકલ્પે થતો હોવાથી અહીં ઞ નો આગમ થયો નથી. सिच् प्रत्यय विकल्ये थाय छे सिच् न थाय त्यारे अङ् प्रत्यय.. अतृपत् = तेथे प्रीति झरी. तृप्+द् - दि-ताम्... 3-3-११ थी दि प्रत्यय. अतृप्+द् अड् धातो... ४-४-२८ थी अट् खागम. अतृप्+अ+द् - लृदिद्... ४-३-९४ थी अङ् प्रत्यय. अतृपत् - विरामे वा १-3-५१ थी द् नो त्. (५) दृप्-अद्राप्सीत् = तेरो हर्ष व्यक्त अर्यो अथवा गर्व अर्यो दृपौच्-हर्ष-मोहनयो: (११८०) साधनि । अत्राप्सीत् प्रभाशे थशे. - -
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy