SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ૧૧૪ ६.. - पुष्येण चन्द्रं योजयति गणकः = प्राप्त ४२वा पूर्वऽनो व्यापार ते प्रप्ति. El.d. उज्जयिन्याः प्रस्थितः माहिष्मत्यां सूर्यम् उद्गमयति. (७) प्राप्ति - तुमर्ह्रादिच्छायां सन्नतत्सनः । ३-४-२१ અર્થ:- જે ધાતુ ધ્ ધાતુનું કર્મ હોય અને રૂધ્ ધાતુની સાથે જ સમાન अंतवाणी होय ते धातु तुमर्ह हेवाय छे. ते तुमर्ह धातुथी छ। અર્થમાં સન્ પ્રત્યય વિકલ્પે થાય છે પણ ઇચ્છા અર્થમાં થયેલાં સન્ · અંતવાળા ધાતુથી ફરી સન્ પ્રત્યય થતો નથી. विवेयन - (१) कर्तुम् इच्छति चिकीर्षति _कृ+स खा सूत्रथी सन् प्रत्यय. - - कृस नामिनो... ४-3-33 थी सनू ने किवद् भाव. कृस - स्वर-हन... ४-१-१०४ थी कृ ना ऋ नो हीर्ध ॠ किर्स - ऋतां... ४-४-११६ थी ॠ नो इर् fanfanti-H.... 8-9-3 el qua vìszazia Cara. चिकिर्स कङश्चञ् ४-१-४६ थी क् નો च्. चिकीर्स भ्वादे... २-१-६3 थी ना पूर्वनी स्वर हीर्घ. चिकीर्ष नाम्यन्तस्था... २-३-१५ थी स् नो ष्. - तिव् प्रत्यय, शव्, लुगस्या... थी. चिकीर्षतिं थशे. (२) गन्तुम् इच्छति जिगमिषति - गम्+स खा सूत्रथी सन् प्रत्यय. - - - = = - તે કરવાની ઇચ્છા કરે છે. सन्.... ४-१-3 थी खाद्य खेडस्वरांश द्वित्व. गगम्स जगम्स - गहोर्जः ४-१-४० थी पूर्वनां ग् नो ज्. जिगम्स सन्यस्य ४-१-५८ थी ज नां अनो इ. जिगमिस गमोऽनात्मने ४-४-५१ थी सनी पूर्वे इट्. जिगमिष नाम्यन्तस्था... २-३-१५ थी स् નો ष्. हवे पछी तिव् विगेरे अर्थ चिकीर्षति प्रमाणे थशे. તે જવાની ઇચ્છા કરે છે.
SR No.005823
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 05
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2003
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy