SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ નંબર १२३४. १२३५. १२३६. १२३७. १२३८. સમાસ बहुखट्वः प्रियपथः १२४२. बहुदेवदत्तः बहु सुभ्राता १२४०. बहुतन्त्री (ग्रीवा) १२४१. बहुनाडीक: (स्तम्बः) निष्प्रवाणिः (पदः) १२३८. बहुनाडि: (काय:) घशी नाडीवाणुं શરીર १२४३. सुभ्रूः ४४० १२४४. वरोरूः અર્થ ઘણા ખાટલાવાળો માર્ગ છે પ્રિય જેને તે નામનું ગામ घए। उट्याशवाणी સેના સારા ભાઈવાળો ઘણી નાડીવાળી ડોક ઘણી નાડીવાળી થાંભલો નીકળી ગઈ છે શલાકા જેમાંથી (नवुं वख) સારી ભવાવાળી સ્ત્રી સારા સાથળવાળી સ્ત્રી વિગ્રહ बहव्याः खट्वा यस्मिन् सः प्रियः पन्थाः यस्य सः बहव: देवदत्ताः यस्मिन् सः बहुनि श्रेयांसि यस्यां सा शोभनः भ्राता यस्य सः बह्व्यः नाड्यः यस्मिन् सः बह्व्यः तन्त्र्यः यस्यां सा बह्व्यः नाड्यः यस्मिन् सः निर्गता प्रवाणी यस्मात् सः सुष्ठु भ्रुवौ यस्याः सा उरौ यस्य सः સમાસનું નામ सभा. जहु. " " "" 22 "" 22 " 39 " " ॥ સમાસાન્ત પ્રકરણમાં
SR No.005822
Book TitleSiddhhem Shabdanushasan Laghuvrutti Vivran Part 04
Original Sutra AuthorN/A
AuthorMayurkalashreeji
PublisherLabh Kanchan Lavanya Aradhan Bhuvan
Publication Year2000
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy