SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ રિદ્ધહેમ બાલાવમાધિની युष्मदस्मदोः || २-१-६ ॥ વ્યંજનાદિ સ્યાદિ પ્રત્યય પર છતાં, યુક્ષ્મદ્ અને અસ્મા अन्ततो, 'या' आहेश थाय छे. = ( युष्मद् + भ्याम् = युवआ + भ्याम् = युवाभ्याम्, ३ = तभारा मे वडे, तभारा मे भाटे, तभारा मेथी, अस्मद् + भ्याम् आवाभ्याम्, ३ = अभारा मे वडे, समारा ये भाटे, व्ययभारा 'मेथी, युष्मद् + भिस् = युष्माभिः = तभारा वडे, अस्मद् + भिस् अस्माभिः अमांश वडे, युष्मद् + सुप् =युष्मासु =तभाशमां अस्मद् + ए = अस्मासु = अभारामां ). = १८ ] टा-ज्योति यः ॥ २-१-७ ॥ ટા, ડિ અને એક્ પ્રત્યય પર છતાં, યુક્ષ્મદ્ અને અસ્મા अन्तन। " ચ્ ' आहेश थाय छे. ( युष्मद् + टा = युष्म = (त्व) द् = (यू) + आ = त्वया ताराथी, अस्मद् + टा = अस्म (म ) द् = (य्) + आ = मया भाराथी, युष्मद् + ङि त्वयि = तारामां, अस्म + ङि मयि भारामां ). = = = शेषे लुक् ।। २-१-८ ॥ આવ અને યવના નિમિત્તથી ભિન્ન સ્યાદિ પ્રત્યય પર છતાં, યુધ્મદ્ અને અસ્મા અન્તના ‘લુક ' થાય છે. ( युष्मद् + भ्यस् = युष्म + अभ्यम् = युष्मभ्यम् = तमाश भाटे, अस्मद् + भ्यस् = अस्म + अभ्यम् = अस्मभ्यम् = अभारा भाटे ).
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy