SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવબેાધિની १४२२ तृहौ १४२३ तंौ १४२४ स्तृहौ १४२५ स्तंहौत् हिंसायाम् । = १४२६ कुटत् = कौटिल्ये । १४२७ गुंतू = पुरीषोत्सर्गे । १४२८ धुंत् = गति - स्थैर्ययोः १४२९ णूत = स्तवने । १४३० धूत् = विधूनने । १४३१ कुचत् = संकाचने । १४३४ घुटत् = प्रतीघाते । १४३५ चूट १४३६ छुट १४३७ त्रुटत् = छेदने । १४३२ व्यचत् = व्याजीकरणे । मानु अडवु. १४३३ गुजत् = शब्दे । । १४३९ मुटत् = आक्षेप प्रमर्दनयोः । १४४० स्कुटत् = विकसने । १४४१ पुट १४४२ लुठत् = संलषणे । १४४३ कुडत् = घसने । १४४४ कुडत् = बाल्ये च । १४४५ गुडत् = रक्षायाम् । हिंसा रवी. वता उश्खी, वांडा थj. मंगल नवं, गवु. ४, स्थिर थj. वावु, स्तवन २. नववु, उपवु, धाववु, हलवु. સંકુચિત કરવું. पट्या शब्द खो, गू. ખેદ પમાડવો. छेद, गूटवु, यूवु १४३८ तुटत् = कलहकर्मणि । यो १२वेो, मुंडास ४२वे।. भरडवु, व्याक्षेप २वे. जीसवु, विसj. જોડાવું, ચેરી જવું, આલીંગન मुखं. ખાવું, કરડવું, અવાજ થાય તેમ ખાવું. प्यास येष्टा श्वी, मावु, उउउर जावु . રક્ષણ કરવું.
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy