SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५६८ ] १०६७ पां रक्षणे । दाने । १०६८ लांक = आदाने । २०६९ रांक २०७० दांव = लवने । १०७१ ख्यांक = प्रथने । = १०७२ प्रांक् = पूरणे । १०७३ मांक = माने । १०७४ इंक = स्मरणे । गतौ । = ५३ ४२, लखूं. भावु, वर्तयुं, भाप २. યાદ કરવુ. नपुं. १०७५ इंण्क्. १०७६ वींक् = प्रजन - कान्त्यसन- प्रथम गर्भवाणु थधुं, छ, मा ईश्व खादने च । १०७७ घुंक् = अभिगमे । १०७८ षुक् = प्रसवैश्वर्ययोः । १०७९ तुंक = वृत्ति-हिंसा पूरणेषु । १०८० युक्. = मिश्रणे । १०८१ णुक् = स्तुतौ । १०८२ क्ष्णुक् = तेजनेः । १०८३ स्नुक् = प्रस्नवने | १०८४ टुक्षु १०८५ रु. १०८६ कुंकू = शब्दे | १०८७ रुक्.. १०८८ ञिष्वपंक् = शये । = સિદ્ધહેમ બાલાધિની रक्षा खूं. सायवपु. श्रे देवं अपवं. પ્રસિદ્ધ થવુ . સામે જવું. संभति व्यापवी, मुराष्ठ लोगववी આજિવીકા ચલાવવી, હિંસા देखी, पूर्ण उखु. મિક્ષણ કર્યું. वजारावु, गुण गावा.. તીક્ષ્ણ કરવું. जर, टप. शह ४२वो. अश्रुविमोचने । २ अश्रु सारखा.. सुवं अध > ६०८९ अन १०९० श्वसक्. = प्राणने । १०९१ जक्षक् =भक्ष- हसनयोः । जावु, हसवं.. बवु, श्रास सेवा.
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy