SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ [ अथपञ्चमं परिशिष्टम् ] कलिकालसर्वज्ञ श्री हेमचन्द्र सूरिभगवत्स्विरचितम् हैमधातुपाठः ॥ [ अथ भ्वादिगणः ] यत्रु, से. पीg. सुध. शंज वगेरे वभाउवो, बु, अनि सगभाववो, घभवु . ઉભા રહેવું. આન્નામાં રહેવું. हेषु धन हेतु , तबु. क्षय पाभवु . १ भू = सतायाम् । २ पां = पाने | ३ घां = गन्धोपादाने । ४ ध्मां = शब्दाऽग्निसंयोगयोः । ५ ष्ठां = गतिनिवृत्तौ । ६ नां = अभ्यासे । ७ दां = दाने । ८ जिं ९ ज्रि = अभिभवे । १० क्षि = क्षये । ११ ई १२ हुं १३ इं १४ शुं १५ = गतौ । १६ धुं = स्थैर्ये च । १७ सुं = प्रसवैश्वर्ययोः । १८ स्मृ = चिन्तायाम् । १९ २१ औ २० Ú = सेचने । = शब्दोपतापयोः । यु, होवु द्रवषु वधु, पड, वु. स्थिर थ, कु. જન્મ થવા, ઠકુરાઇ ભાગવી. याह कुबु, भिन्ता श्री સ્મરણ કર્યુ. छांटपु. शह उवो, दु: सावधु .
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy