SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५२६) સિદ્ધહેમ બાલાવબંધની Lentaralindiarienia प्वादीनं तु भवेद् हस्चो, ल्यादेः क्तयोश्च नो भवेत् । युजादिभ्यो विकल्पेन, ज्ञेयाश्चुरादिके गणे ॥ ४ ॥ मुचादेनागमः शे च, कुटादित्वात् सिचि परे । गणवृद्धेरभावश्च, कथितो हेमसूरिणा ॥ ५ ॥ अदन्तानां गुणो वृद्धिर्यङ् चुरादेश्व नो भवेत् । संक्षेपेण फलं चैतज्झेयं सूत्रानुसारतः ॥ ६ ॥ प्रथम भ्वादिगण ना पाय म-त - पेटाग छ. १. द्युता. दिगण, २. वृत्तादिगण, ३ ज्वालादिगण. ४ यजादिगण, ५ घटादिगण । मा ५iय पेटागरण मशः 240 शत, (१) द्युतादिगण नु३॥ अघतना विभक्तिना प्रत्यय ५२ छता मात्मनेप६ थो, तथा अङ्ग प्रत्यय थवे ते ७. म- ९३७ द्युति (द्युत् ) दीप्तौ । 241 धातुथा “ युद्भ्यो० [३-३-४४] " એ સૂત્રથી અઘતની વિભક્તિમાં વિકલ્પ આત્મને પદ થાય છે અને " शेषात् [३ ३-१०० ] " को सूत्रथी ५२२५६ थवाथा " लदिद० [३-४-६४ ] " मे सूत्रथा ५२२५६ ॥ विषयमा अङ प्रत्यय थाय छे. तेथी अद्युतत् , अद्योतिष्ट । बोरे ३॥ थाय छे. (२) वृत्त.दिगण या ९ द्युतादिगण नो सन्तापायी ઉપરોક્ત ફળ ઉપરાન્ત સ્થાદિ અને સન પ્રત્યયના વિષયમાં આભને પદ थाय छ, म - ९५५ वृतूङ (वृत) वर्तने । ॥ धातुथी " वृद्भयः० [३-३-४५] " ये सूत्रथी २५ भने सन् प्रत्ययन विषयमा अत्मनेपा थवाथी अवृतत् , अवर्तिष्ट । ३५ मने, तथा सामरेपहन समावमा "न वटभ्यः [४-४-५५] १ मा सूत्रथा इट् प्रत्ययनो निषेध थवाथी वत्तिष्यते, वयंति, अवतिः प्यत, अचय॑त् । विवृत्लति, विवर्तिषते । पोरे प्रयोग। ने छे. ॥१॥
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy