SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४५० ] સિદ્ધહેમ બાલાવબોધિની ધૂગ, સુ અને ધાતુથી વિધાન કરાયેલ પરસ્મપદ સંબંધિ सिय प्रत्ययनी मामा ७२' दागे छे. १२९१. धूगट - धू + त् = अ + धू+ ई + सू + इ + त् = अधो + ई + इ + त् = अधावीत् = ते प्यो, १०७८. पुंक् - सु + त् = असु + ई + सू + इ + त् = असावीत् = प्रसव थयो, ११२४. ष्टुंगक् - स्तु + ई + सू + इ + त् = अस्तावीत् = ते स्तुति ४२१. यमि-रमि-नम्यातः सोऽन्तश्च ॥ ४-४-८६ ॥ યમ , રમ , નમ અને આકારાન્ત ધાતુથી પર લાગેલ પરસ્મપર સંબંધેિ સિચ પ્રત્યયની આદિમાં ‘ઈ’ થાય છે. અને તેના યુગમાં 'स' सन्तावयव थाय छे. ३८६. यमू-अ + यम् + सू + ई + स् + इ + त् = अयंसीत् = ते अयो , ९८९. रमि - वि + अ + रम् + सू + ई + स् + इ + त् = व्यरंसीत् = ते २४ी गयो, ३८८. णमं - अ + नम् + सू + ई + स् + इ + त् = अनंसीत् = ते नभ्यो, १०६२. यां - अ + या + स् + इ + सू + ताम् = अयास + स + इ + सू + ताम् = अयासिष्टाम् = ते मे गया. ईशीडः से-ध्वे-स्व-ध्वमोः ॥ ४-४-८७ ॥ ઇશ અને ઇડુ ધાતુથી લાગેલ વર્તમાન વિભક્તિના સે અને વે પ્રત્યયની તથા પંચમી વિભક્તિના સ્વ અને ધ્વમ્ પ્રત્યયની આદિમાં 2. थाय छे. १११६. ईशिक् - ईश् + इ + से = ईशिषे = तुं समय छ, ईशिध्वे = तमे समय छ।, ईशिष्ब = तुं समय था ईशिध्वम् = तमे समर्थ थामी, १११४. ईडिक् - ईडिषे = तुं स्तुति रे छ, ईडिध्वे = तमे स्तुति ४२॥ छौ, ईडिष्व = तुं स्तुति ४२, ईडिध्वम् = तमे स्तुति ४२१.
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy