SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४८६ ] शकितो वा घटः कर्तुम् = धडो उरी शाय मेम छ. णौ दान्त - शान्त पूर्ण - दस्त - स्पष्ट छन्न- ज्ञप्तम् ।। ४-४-७४ ॥ સિદ્ધહેમ બાલાવબેથિતી = ણિ પ્રત્યય પર છતાં કત પ્રત્યયાન્ત દન્ત વગેરે શબ્દો ‘નિપાતન’ त्रिमुल्ये थाय छे. १२३१. दमूच् - दान्तः, दमितः = शान्त थयेलो, १२३०. शमूच् - शान्तः, शमितः = शांत थयेलो, १५३२. पृश् - पूर्णः, पूरितः = यूगु थयेलो, ९३३. दासृग् - दस्तः, दासितः 2441ÙÙÙ1, 8682. Íau – zqw:, zqfaa: = 269 sda, १६५५. छदण् – छन्नः, छादितः = ढांडे, १५४०. ज्ञांशू - anfqa: = quâèìl. - - ज्ञप्तः, श्वस - जप - वम - रुष - त्वर- संघुषाऽऽस्वाना - ऽमः ।। ४-४-७५ ॥ • સૂ વગેરે ધાતુથી પર રહેલ ક્ત અને તવતુ પ્રત્યયની આદિમાં विस्ये ' ट् ' लागे छे. १०९० श्वसक् - श्वसितः, श्वस्तः, विश्वसितवान्, विश्वस्तवान् वासवाणे ३३८. जप- जपितः, जप्तः, जपितवान्, जप्तवान् = ४५ उरेल. ९६९. टुवमूवमितः, वान्तः, वमितवान्, वान्तवान् = वभेलो. १७०६. शेषवाणी. रुषण् - रुषितः, रुष्टः, रुषितवान्, रुष्टवान् = १०१०. त्रित्वरिष् - त्वरितः, तूर्णः, त्वरितवान् तूर्णवान् = त्वरित ४९७. घुष - संघुषितौ, संघुष्टौ दम्यौ = सारी राते यावान ४२नारों मे वाछडा, संघुषितवान्, संघुष्टवान् = भे! घोषणा रेल छे. ३५७. स्वन - आस्वनितः, आस्वन्तः, आस्वनितवान् आस्वान्तवान् = भवान्नवाणे. ३९२. अम अभ्य "
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy