SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવબોધિની ४७९ ઋ વગેરે ધાતુથી પર લાગેલ સન પ્રત્યયની આદિમાં “ઈ प्रत्यय दागे छे. २४. कं, ११३५. कंक-ऋ+ सन् + ति = अरिर् + स + ति = अरिरि + सति - अरिरिषति = ते नवाने ४ छ, ५.७ मिङ् - सिस्मय + इ + सते = सिस्मयिषते% श्मित खाने छे, १५१८. पूग्श् , ६०० -पू-पिपविषते - पवित्र यवाने छे छे, १४८८. अऔप - अञ्जिजिषति = 210वाने छे, १३१४ अशौटि - अशिशिषति = व्यापवाने छ, १३३४. कृत् = चिकरिषति, चिकरीषति - विक्षेप ४२वाने ४ , १३३५. गृत् - जिगरिषति, जिगरीषति = nी गवाने छे छे, १४६६. इत् - आ + =आदिदरिषते = मा६२ ४२वाने छे थे, १४६७. धृत् - आ + धृ = आदिधरिषते = स्थिर २हेवाने छ, १३४७. प्रछन् - पिच्छिषति = १७वाने छे छे. हनृतः स्यस्य ॥ ४-४-४९ ॥ હન અને હસ્વ ઋકારાન્ત ધાતુથી પર રહેલ ભવિષ્યકાલ વિભકિતના અને ક્રિયાતિપત્તિ વિભક્તિના સ્વ આદિવાળા પ્રત્યાયની याहिमा '' थाय छे. ११००. हनंक् - हन्+स्यति = हन + इ + स्यति - हनिष्यति - ते यश, ८८८. डुळंग - क + स्यति = कर + इ + यति = करिप्यति = ते ७२शे. कृत- घृत - नृत - च्छृद - तृदोऽसिचः सादेर्वा ॥ ४-४-५० ॥ કૃત વગેરે ધાતુથી પર લાગેલ સિસ્ પ્રત્યય વર્જિત સકારાદિ – ઉપર જણાવેલ સ્ય અને સન્ પ્રત્યયની આદિમાં વિકલ્પ ઈટ થાય छ. १३२५. कृतैत् , १४९०. कृतप् -कृत् + स्यति = कतिष्यति, कत्स्यति = ते अपशे, १३६९. वृतैत् - वृत् + सन् + इ + ति
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy