SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવબેાધિના = તેણે वृ + इ + सिच् + त् = अवर् + ई + ष्ट = अवरीष्ट, अबृत = तेणे स्वी४२ ¥र्यो. १५२१. स्मॄग्श् - आ + स्व + त = अ + आस्तृ + इ + सिच् + त = आस्तरिष्ट. आस्तीर्ष्ट ढांध्यु . प्र + अ + वृ + सीष्ट = प्रा + वर् + इ + सीष्ट प्रावरिषीष्ट, प्रावृषीष्ट ते मोटो, वृ + सीष्ट = वर् + इ + सिष्ट वरिषीष्ट, वृषीष्ट ते स्वीअ, आ + स्तृ + सीष्ट = आस्तर् + ई + सीष्ट = आस्तरीषीष्ट, आस्तीर्षीष्ट ते ढांडे. = = ४७५ ] = ता = ता = -- संयोगाद् ऋतः ॥ ४–४–३७ ॥ સયાગથી પર રહેલ હસ્વ ઋકારાન્ત ધાતુને લાગેલ આત્મનેપદ સંબંધિ સિફ્ પ્રત્યય અને આશિલ્ વિભકિત ના પ્રત્યયાની આદિમાં विदये घट्' थाय छे. १८. स्मृ, १०१४. स्मृ - अ + स्मृ + सिच् + आताम् = अ + स्मृ + इ + स् + आताम् = अस्मरिषाताम्, अस्मृषाताम् = तेथे मेमे स्मरण यु ं, स्मृ + इ + सीष्ट = स्मरिषीष्ट, स्मृषीष्ट = ते स्मरए। ४.. धूगौदितः ॥ ४-४-३८ ॥ ધૂગ્ અને ઔ અનુબ ધવાળા ધાતુને લાગેલ શિત્ વર્જિત સકારાદિ અને તકારાદિ પ્રત્યયની આદિમાં વિકલ્થ ‘ઇટ્ ઉમેરાય छे. १५२०. धूगूश् धू + ता = धू + इ + ता = धव् + इ + धाविता, घोता ॐौंपनारो, ११८८. रधौच् - रघ् + रध् + इ + ता = रधिता, रद्धा = हिंसा प्रश्ना. = निष्कुषः ॥ ४-४- ३९ ॥ નિર્ અને નિસ્ ઉપસ`થી પર રહેલ કુબ્ ધાતુને લાગેલ ચિત્
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy