SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવધિની ४६८ ] यपि चाsदो जग्ध् ॥ ४-४-१६ ॥ તકારાદિ કિત્ પ્રત્યય અને યમ્ પ્રત્યય પર છતાં, અદ્ ધાતુના स्थाने ' જખ્ ' आहेश थाय छे. १०५९. अर्दक् - अद् + क्ति= जग्ध् + तिः = जग्धिः = वु प्र + अद् + यप् = प्र + जग्ध् + આવે. न्य = प्रजग्ध्य = घस्लृ सनद्यतनी - घञचलि ।। ४-४- १७ ॥ " = 4 C સન્ પ્રત્યય, અદ્યતની વિભક્તિના પ્રત્યય, તથા ધક્, અર્ અને અક્ પ્રત્યય પર છતાં, અદ્ ધાતુના સ્થાને ‘ વલ્ ” આદેશ થાય છે, जिधस् + स ति अद् + सन् + ति = घद्यसू + स + ति जिघत्सति = भावाने छे छे, अद् + तू = अ + घस् + अङ्+ त् = अघसत् = तेले माधु, अद् + घञ् = घस् + अः = घासः भावु, भावानी वस्तु, प्राति इति = प्र + अंद् + अच् प्र +घस् + अ+सि=प्रघसः = जानारी, प्रदानम् = प्र + अ + अल् = प्र + यस् + अ + सि= प्रघसः = भावानु भावानु साधन. " लुदि [ ३-४-६४ ] " Â सूत्री अङ् प्रत्यय थयो छे. - परोक्षायां नवा || ४-४-१८ ।। પરાા વિક્તિના પ્રત્યયેા પર છતાં, અદ્ ધાતુના સ્થાને વિકલ્પે ઘેલુ ' आहेश थाय छे अद् + उ = घसू + उस् = जघस् + उस् = जषृ + उस् = जक्षुः, आदुः = तेयोयो माधु चेर्वय ।। ४-४-१९ ॥ - ખરાક્ષા વિભક્તિના પ્રત્યયા પર છતાં, જે ધાતુના સ્થાને વિકલ્પે ' आदेश थाय छे. '९९२. वेंग् बे + उस् = वय् + उस् વર્
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy