SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४२६ ] સિદ્ધહેમ બાલાવબવિની छ. विद् + ति = वि + ण =वेद-ते on) छ. विदतुः = ते मे Md छे, विदुः = तेथेneो छ, वेत्थ = तुं न छ, विदथुः = तभे थे | छ।, विद = तमे on 2ी, वेद = ना छु. विदू = अभे मे लीये छाये. विश्न = २५भे तीये छाये. पक्षे - वेत्ति, वित्तः, विदन्ति । वेत्सि, वित्थः, वित्थ । वेद्मि विद्वः, विद्मः । ब्रगः पश्चानां पश्चाऽऽहश्च ।। ४-२-११८ ।। બૂ ધાતુથી પર રહેલ વર્તમાન વિભક્તિના પરમૈપદના તિવું, તસ, અતિ, સિવું, અને થર્ પ્રત્યયના સ્થાને પરોક્ષા વિભક્તિના પરસ્મપદના • ए, सतुस, उस, थ, अने मथुस' आदेश अनुमे વિકલ્પ થાય છે. અને તેના વેગમાં બૂ ધાતુને “આહ આદેશ થાય છે. ११२५. बूंग्क - बू + ई + ति = बो+ई+ति = ब्र + ई + ति = ब्रवीति - आह् + ण = आह = ते बोले छ, आह् + अतुस् - आहतुः = ते मे माले छ, आह + उसू = आहुः = तेमा माले, आह् + थ = आत्थ = तुं माल छे, आह + अथुसू = आहथुः = तमे थे मासो छ।. " नहाहो० [२-१-८५] :" ये सूत्रथा आत्थ त्यांनी त् माहेश थयो छे. पक्षे - ब्रवीति, व्रतः, ब्रुवन्ति, बवीषि, बूथः । आशिषि तु-यौस्तातङ् ॥ ४-२-११९ ॥ આશિર્વાદ અર્થમાં વિધાન કરાયેલ પંચમી વિભક્તિના તુ અને लि प्रत्ययाने स्थाने 'त' आहेश विक्ष्ये थाय छे. ४६५. जीव- जीव् + शव + तु = जीवतु, जीवतात् वा भवान् = २५ वता २खेत, जीव + अ + हि = जीव, जीवतात वा त्वम् = तुं જીવતે રહે.
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy