SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०८ } સિદ્ધહેમ બાલાવમાધિની यमि- रामि-नमि-गमि- हनि-मनि-वनति - तनादेर्घुटि क्ङिति ॥ ४-२-५५ ॥ આદિમાં ધુડ્ વ્યંજનવાળા કિત્ અને હિત્ પ્રત્યય પર છતાં, યમ વગેરે ધાતુઓના ઉપન્ય કાર અથવા નકારને ‘લુક્” થાય १. ३८६. यमूं - यम् + क्तः = यतः = शांत पाभेलो, ९८९.. रमिं = रम् + क्त्वा = रत्वा = श्मीने, ३८८. णमं-नम्+क्ति+सि नतिः = नमस्का२, ३९६. गम्लं - गम् + क्तः = गतः = गयेतो, ११०० हर्नक् - हन् + क्तः = हतः = ऐलो, लगायेओो, १५०७. मनूयि मन् + क्तः = मतः = भानेलो, १५०६. वनूयि वन् + क्तिः = वतिः = भांगणी, १४९९ तनूयी - तन् + क्तः = ततः =ताऐसो, १५०१. क्षणूयी - क्षण् + क्तः = क्षतः = धवायेलो. यपि ॥ ४-२-५६ ॥ = - નકારને • લુફ” થાય છે ક म् + य = | = विरस्य आ + गम् + य કવા પ્રત્યયને સ્થાને થયેલ યક્ પ્રત્યય પર છતાં ઉપરોક્ત યમ્, વગેરે ધાતુના ઉપાન્ય મકાર અથવા + यम् + यप् = प्रयम्य = उपशम उरीने, वि + = विश्मीने, प्र + नम् + य = प्रणम्य = नमीने, आगम्य = भावीने, प्र + न् + य = प्रहत्य मन् + य = प्रमत्य = वियारीने, भांगीने, प्र + तन् + य = प्रतत्य प्रसत्य = ६र्धने. हशीने, प्र + प्र + वन् + य = प्रवत्य = विस्तरीने. प्र + सन् + य = === = वा मः || ४-२-५७ ॥ કવાના સ્થાને થયેલ યક્ પ્રત્યય પર છતાં, મકારવાળા યમ वगैरे धातुयोना भन्तना भरनो विउये '' थाय छे. प्रयस्य,
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy