SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०२ } સિદ્ધહેમ બાલાવબવિની વિમ્ સંસક થયેલ છે. एकोपसगस्य च घे ॥ ४-२-३४ ॥ ણિ પ્રત્યય પછી ઘ પ્રત્યય લાગેલ હોય તે, એકજ ઉપસર્ગ. વાળા અથવા ઉપસર્ગ વિનાના છદ્ ધાતુના સ્વરને ‘ હસ્વ થાય छ. प्र + छद् + णि प्रच्छाद + घः = प्रच्छदः = माछा वगेरे, छद् + णि = छाद् + इ + घ = छदः = पीछु- श१२ वानु साधन. उपान्तस्याऽसमानलोपि-शास्दितो ।। ४-२-३५ ॥ સમાન સંજ્ઞાવાળા સ્વરને લેપ નથી થયો એવા શાસ્ ધાતુ અને આ નિશાનવાળા ધાતુઓના ઉપન્ય સ્વરને, ણિ પ્રત્યય પછી ડ પ્રત્યય सागर होय तो 'स्व' थाय छे. ८९२. दुपचीष-पच्+णि+ ङ = पचपच् = अ+पपाच + णि + अ + त् = अपीपच् + अ + त् = अपीपचत् = २ धाव्यु.१८४. अट - अट् + णि= अ +आटि + अ + त् = अटिटत् मा भवान् = त यावे नलि. भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण-वण -भण-श्रण--हेठ-लुट-लुप-लपां नवा ॥ ४-२-३६ ॥ ણિ પ્રત્યય પછી ડ પ્રત્યય લાગે હોય તે, ભ્રાજ વગેરે ધાતુमाना उपान्त्य स्वरना २१' वि८ये थाय छे. ६६१. भ्राजि -भ्राज + णि + उ = अ + वभ्राज + इ+अ + त् =अबिभ्रजत् , अबभ्राजत्-शामाव्यु, ८४६. भासि-भास्+णि+ङ-बभासू+इ + अत्-अबीभसत् , अबभासत् = शोभाव्यु, ८३२. भाषि-अबी. भषत् , अबभाषत् = मोसाव्यु, १२६६. दीपैचि - अदीदिपत् , अदिदीपत् = दीपाव्यु, १६२५. पीडण् - अपीपिडत् , अपि.
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy