SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४६८ ] સિદ્ધહેમ બાલાવબોધિની ણિ પ્રત્યય પર છતાં, કમ્ વગેરે ધાતુઓના સ્વરને * હસ્વ થાય છે. પરંતુ જે ણિ પ્રત્યય પછી ગિ કે લુમ પ્રત્યય આવે તે विदये ही थाय छे. कग (सौत्र) कग् + णि = कागि + अ+ति = कगयति = ते वे छ, १५०६. वनूयि - उप + वन् + णि + अ + ति = उपवनयति = माछ, १२६५. जनैचि - जन् + णि + अ + ति = जनयति = ते पाणने म २॥ छ, ११४५. जपच् - ज़ + णि = जारि + इ + अ + ति = जर. यति = रे छ, ११७०. नसूच - कस् + णि + इ + अ + ति = नसयति = रिसता आवे छे. १ . ८२. रखीच + - रङ्ग +णि+इ+अ+ति-रजयति-१७ २ छ, कग+णि =अ + कागि+ नि+ति-अकागि, अकगितये ४२व्यु, कग+णि काग+ णम् = कागकागम् , कगकगम् = पीने पीने, उपावनि, उपावानि =यायना रावी, उपवानमुपवानम् , उपवनमुपवनम् = भगायने भावाने, अजानि, अनि = ते सन्म शव्यो, जानजानम् , जनंजनम् = म पीने, सन्म शवीने, अजारि, अजरि = तेणे ७ शव्यु, जारजारम , जरजरम = शने सने, अक्नासि, अक्नसि = दुटिसता रापी, कासनासम् , कसं. क्नसम = रिसता ४२वीने रिसता पीने, अराजि, अरजि = २७ अर्या, राजराजम् , रजरजम् = २१७ रीने, २१७ परीने. अमोऽकम्यमि-चमः ॥ ४-२-२६ ।। ણિ પ્રત્યય પર છતાં, અમ છે અને જેને એવા અમ , કમ્ અને ચમ્ વર્જિત ધાતુઓના સ્વરને “ હસ્વ થાય છે. પરંતુ જે ણિ પ્રત્યય પછી બિ કે મ પ્રત્યય આવ્યા હોય તો વિકલ્પ દીર્ઘ थाय छे. ९८९. रमि - रम् + णि + अ + ति = रमयति = ते २मा छे, रम् + णि + जि = अरामि + इ + त-अरामि, अरमि
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy