SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३८८ ] સિદ્ધહેમ બાલાવબોધિની = मूर + मन् + स = मोर्मा = भू पामना।, ४७१. तु. - तुर्व + मन् = तूर + मन् + सू = तोर्मा = -॥री, मूर्छ + क्विप्+सि=मूर +सू =मू:=भू पामना, तु + क्विप् + सि = तूः = हिंसा ४२॥२॥, मूच्छ् + तिः = मूर्तिः = भूी, तु + तः = तु + नः = तूर्णः = गुना।.. तेऽनिटश्चजोः कगौ घिति ॥४-१-१११ ॥ કત પ્રત્યય લાગતાં અનિટુ ઈન લાગતો હોય એવા ચકારાને અને નકારાન્ત ધાતુના અન્તન, ધિત પ્રત્યય પર છતાં ચકોરના સ્થાને '' सने आरना स्थाने ' साहेश थाय छे. ८९२. डुषचीष -पच् + घज् = पाक् + अ + सू = पाकः = पा४, १४८७ भूजंप - भुज् + ध्यण = भोग् + य + सू = भोग्या=नागवयु, २३ ४२. न्यक्रूद्ग-मेघादयः ॥ ४-१-११२ ॥ ચંકુ વગેરે, ઉગ વગેરે તથા મેઘ વગેરે શબ્દો “નિપાતન છે थाय छे. १०५. अञ्चू-नि + अञ्च् = न्यङ्क = ७२०४नी nd, १३४८ उब्जत् - उद्गः = २१, ५५१. मिह-मेघः = भेध. न वञ्चेर्गतौ ॥ ४-१-११३ ॥ ગતિ અર્થવાળા વંચ ધાતુના ચકારનો “ક” આદેશ થતો નથી. १०६. वञ्चू - वञ्च वश्चति = ते वय त२३ 514 छ, अर्थात् જવાને સ્થાને જાય છે. यजेर्यज्ञाङ्गे ॥ ४-१-११४ ॥ ય ધાતુના જકારને, યજ્ઞનું અંગ અર્થ જણાત હોય તે
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy