SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ७६८ ] સિદ્ધહેમ બાલાવમાધિની લાપ થાય ત્યારે હા ધાતુના પૂર્વના અંશના સ્વરના આ ” થતા नथी. ११३१. ओहां - भृशं पुनः पुनर्वा जहाति - हा + यङ् + ति = हाहा + य + ति = जहा + ति = जहेति = ते मुख અથવા વારંવાર હેડે છે. पञ्च-स्रंस-ध्वंस-भ्रंश -कस - पत-पद- स्कन्दोऽन्तो नीः ॥ ४-१-५० ॥ ય‡ પ્રત્યયાન્ત એવ વચ્ વગેરે ધાતુનો દ્વિર્ભાવ થયે છતે, પૂના ભાગમાં દ્વિર્ભાવ પામેલ છે વ્યંજનની વચ્ચે ‘ ની ” આગમ થાય છે. १०६. वञ्चू - भृशं पुनः पुनर्वावञ्चनीति वञ्च् + यङ् + ति = वश्व्त्रश्च् = ववच् + य + ति = व + नी + वच् + यति वनी च्यते = मुण अथवा वारंवार वगति याते . ९५३. स्त्रं लूङ् - सनीस्रस्यते = तेरे छे, ९५४. ध्वंसूङ् दनी. ध्वस्यते = ते भुप नाश पाने छे ९५२. भ्रंशूङ् - बनीभ्रश्यतेते नाश या छे, ९८७. कल चनीकस्यते = ते वारंवार ९६२. पत्लु - पनीपत्यते = ते वारंवार पडे छे, १२५७. पर्दिच् - पनीपद्यते = ते वारंवार लय छे, ३१९. स्कन्हं - चनीस्क सुडाय छे, अथवा ते वारंवार लय है. - द्यते = ते 6 मुरतोऽनुनासिकस्य ॥ ४-१-५१ ॥ અકારથી પર રહેલ જે અનુનાસિક – ઙ, ઞ' ' ન અને મ તદન્ત યક્ પ્રત્યયવાળા ધાતુનો દ્વિર્ભાવ થયે છતે, પૂર્વના અવયવ પછી ' आगम थाय छे. २६४. भण भण् + यङ् + ते = भण्भण् +म् (मु) + भण्+ यते = ब =बम्भ. સુ = + य + ते = बभण् + य + ते = ण्यते = ते खुप लगे थे. =
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy